Go To Mantra

यं सु॑प॒र्णः प॑रा॒वत॑: श्ये॒नस्य॑ पु॒त्र आभ॑रत् । श॒तच॑क्रं॒ यो॒३॒॑ऽह्यो॑ वर्त॒निः ॥

English Transliteration

yaṁ suparṇaḥ parāvataḥ śyenasya putra ābharat | śatacakraṁ yo hyo vartaniḥ ||

Pad Path

यम् । सु॒ऽप॒र्णः । प॒रा॒ऽवतः॑ । श्ये॒नस्य॑ । पु॒त्रः । आ । अभ॑रत् । श॒तऽच॑क्रम् । यः । अ॒ह्यः॑ । व॒र्त॒निः ॥ १०.१४४.४

Rigveda » Mandal:10» Sukta:144» Mantra:4 | Ashtak:8» Adhyay:8» Varga:2» Mantra:4 | Mandal:10» Anuvak:11» Mantra:4


Reads times

BRAHMAMUNI

Word-Meaning: - (यं शतचक्रम्) जिस सौ वर्ष आयु करनेवाले (सुपर्णम्) सुष्ठुपालक वीर्य पदार्थ को (परावतः) प्रेरित किए हुए (श्येनस्य) प्रशंसनीय आत्मा का (पुत्रः) पुत्रसमान शिवसंकल्प (आ अभरत्) धारण करता है (यः) जो (अह्यः) न हीन करने योग्य-अत्याज्य-ग्राह्य धारण करने योग्य (वर्तनिः) जीवन का मार्ग है ॥४॥
Connotation: - ब्रह्मचर्य मानव की सौ वर्ष आयु पूर्णायु करनेवाला है, इसे परमात्मा से प्रेरित आत्मा का शिवसंकल्प धारण करता है-शिवसंकल्प से धारण किया जाता है, यह जीवन में धारण करने योग्य है, जीवन का सच्चा मार्ग बनाता है ॥४॥
Reads times

BRAHMAMUNI

Word-Meaning: - (यं शतचक्रं सुपर्णम्) यं शतवर्षायुष्करं सुष्ठु पालकं वीर्यपदार्थम् “वीर्यं वै सुपर्णः” [श० ६।७।२।६] (परावतः श्येनस्य पुत्रः) प्रेरितवतः “परावतः प्रेरितवतः” [निरु० ७।२६] प्रशंसनीयगतिकस्यात्मनः पुत्रवद्वर्तमानः शिवसङ्कल्पः (आ अभरत्) समन्ताद् धारयति (यः-अह्यः-वर्तनिः) योऽहेयोऽत्याज्यो ग्राह्य एव जीवनमार्गः ॥४॥