Go To Mantra

यु॒वं भु॒ज्युं स॑मु॒द्र आ रज॑सः पा॒र ई॑ङ्खि॒तम् । या॒तमच्छा॑ पत॒त्रिभि॒र्नास॑त्या सा॒तये॑ कृतम् ॥

English Transliteration

yuvam bhujyuṁ samudra ā rajasaḥ pāra īṅkhitam | yātam acchā patatribhir nāsatyā sātaye kṛtam ||

Pad Path

यु॒वम् । भु॒ज्युम् । स॒मु॒द्रे । आ । रज॑सः । पा॒रे । ई॒ङ्खि॒तम् । या॒तम् । अच्छ॑ । प॒त॒त्रिऽभिः॑ । नास॑त्या । सा॒तये॑ । कृ॒त॒म् ॥ १०.१४३.५

Rigveda » Mandal:10» Sukta:143» Mantra:5 | Ashtak:8» Adhyay:8» Varga:1» Mantra:5 | Mandal:10» Anuvak:11» Mantra:5


Reads times

BRAHMAMUNI

Word-Meaning: - (नासत्या) हे असत्यव्यवहाररहित सत्याचरणवाले अध्यात्म के अध्यापक और उपदेशक ! (युवम्) तुम दोनों (रजसः समुद्रे) रञ्जनात्मक भोगविलास के समुद्रसमान गहन व्यवहार में (ईङ्खितं भुज्युम्) दोलायमान-डोलते हुए जीवात्मा को (अच्छ-आयातम्) भली प्रकार-प्राप्त होवो (पतत्रिभिः सातये) प्रापणप्रकारों से अध्यात्मसाधनों श्रवण आदियों से मोक्षप्राप्ति के लिए (पारे कृतम्) पार करो-संसारसागर के पार करो ॥५॥
Connotation: - अध्यात्मविषय के अध्यापक और उपदेशक रञ्जनात्मक भोगविलास के समुद्र में झकोले खाते हुए-दोलायमान होते हुए भोगी जन को प्राप्त होते हो और अध्यात्मसाधनों श्रवणादि के द्वारा मोक्षप्राप्ति के लिए पार करते हो ॥५॥
Reads times

BRAHMAMUNI

Word-Meaning: - (नासत्या) हे असत्यव्यवहाररहितौ-सत्याचरणवन्तौ-अध्यात्माध्या-पकोपदेशकौ ! (युवम्) युवां (रजसः समुद्रे-ईङ्खितं भुज्युम्) रञ्जनात्मकस्य भोगविलासस्य “रजसा रागविषयस्य” [ऋ० १।५२।१४ दयानन्दः] समुद्रे-समुद्र इव गहने “समुद्रः समुद्द्रवन्ति कामुका यस्मिन् व्यवहारे सः” [यजु० १३।१६ दयानन्दः] दोलयन्तं भोक्तारं जीवात्मानम् “भुज्युं भोक्तारम् [ऋ० ४।२७।४ दयानन्दः] (अच्छ-आयातम्) समन्तात् प्राप्नुथः, अथ (पतत्रिभिः-सातये पारे कृतम्) प्रापणप्रकारैरध्यात्मसाधनभूतैः श्रवणादिभिः-मोक्षप्राप्तये पारे कुरुथः “कृ धातोश्छान्दसो विकरणलुक्” ॥५॥