Go To Mantra

सोमं॒ राजा॑न॒मव॑से॒ऽग्निं गी॒र्भिर्ह॑वामहे । आ॒दि॒त्यान्विष्णुं॒ सूर्यं॑ ब्र॒ह्माणं॑ च॒ बृह॒स्पति॑म् ॥

English Transliteration

somaṁ rājānam avase gniṁ gīrbhir havāmahe | ādityān viṣṇuṁ sūryam brahmāṇaṁ ca bṛhaspatim ||

Pad Path

सोम॑म् । राजा॑नम् । अव॑से । अ॒ग्निम् । गीः॒ऽभिः । ह॒वा॒म॒हे॒ । आ॒दि॒त्यान् । विष्णु॑म् । सूर्य॑म् । ब्र॒ह्माण॑म् । च॒ । बृह॒स्पति॑म् ॥ १०.१४१.३

Rigveda » Mandal:10» Sukta:141» Mantra:3 | Ashtak:8» Adhyay:7» Varga:29» Mantra:3 | Mandal:10» Anuvak:11» Mantra:3


Reads times

BRAHMAMUNI

Word-Meaning: - (सोमं राजानम्) सोम्य गुणवाले राजा को (अग्निम्) अग्रणायक को (अवसे) रक्षा के लिए (गीर्भिः-हवामहे) प्रशस्त वाणियों से आमन्त्रित करते हैं तथा (आदित्यान्) अखण्ड ब्रह्मचर्यवाले ब्रह्मचारी बलवालों को (विष्णुम्) सकल गुणव्यापी महात्मा को (सूर्यम्) विद्यासूर्य विद्वान् आचार्य को (ब्रह्माणम्) ब्रह्मज्ञानी को (बृहस्पतिम्) वाणी के रक्षक वक्ता को रक्षा के लिए आमन्त्रित करते हैं ॥३॥
Connotation: - राष्ट्र के प्रजाजनों को अपनी रक्षा के लिए सोम्यगुणवाले राजा को, अग्रणेता मुख्य जन को, सकल गुणव्यापक महात्मा को, विद्यासूर्य आचार्य को, अखण्डित ब्रह्मचर्यवाले ब्रह्मचारी को ब्रह्मज्ञानी को, ज्ञानवक्ता को रक्षा के लिए आमन्त्रित करके रक्षा के उपायों पर विचार करना चाहिये ॥३॥
Reads times

BRAHMAMUNI

Word-Meaning: - (सोमं राजानम्) सोम्यगुणवन्तं राजानम् (अग्निम्) अग्रणायकं (अवसे) रक्षायै (गीर्भिः-हवामहे) प्रशस्तवाग्भिरामन्त्रयामहे (आदित्यान्) अखण्डब्रह्मचर्यवतो ब्रह्मचारिणो बलवतः (विष्णुम्) सकलगुणव्यापिनम् “विष्णुः सर्वगुणेषु व्यापनशीलः” [ऋ० १।९०।९ दयानन्दः] (सूर्यम्) प्रेरकं विद्यासूर्यमाचार्यम् “सूर्येण प्रेरकेण” [यजु० ३७।१५ दयानन्दः] (ब्रह्माणम्) ब्रह्मज्ञानिनं (बृहस्पतिम्) वाग्रक्षकं वक्तारम्-आमन्त्रयामहे ॥३॥