Go To Mantra

सस्नि॑मविन्द॒च्चर॑णे न॒दीना॒मपा॑वृणो॒द्दुरो॒ अश्म॑व्रजानाम् । प्रासां॑ गन्ध॒र्वो अ॒मृता॑नि वोच॒दिन्द्रो॒ दक्षं॒ परि॑ जानाद॒हीना॑म् ॥

English Transliteration

sasnim avindac caraṇe nadīnām apāvṛṇod duro aśmavrajānām | prāsāṁ gandharvo amṛtāni vocad indro dakṣam pari jānād ahīnām ||

Pad Path

सस्नि॑म् । अ॒वि॒न्द॒त् । चर॑णे । न॒दीना॑म् । अप॑ । अ॒वृ॒णो॒त् । दु॒रः॑ । अश्म॑ऽव्रजानाम् । प्र । आ॒सा॒म् । ग॒न्ध॒र्वः । अ॒मृता॑नि । वो॒च॒त् । इन्द्रः॑ । दक्ष॑म् । परि॑ । जा॒ना॒त् । अ॒हीना॑म् ॥ १०.१३९.६

Rigveda » Mandal:10» Sukta:139» Mantra:6 | Ashtak:8» Adhyay:7» Varga:27» Mantra:6 | Mandal:10» Anuvak:11» Mantra:6


Reads times

BRAHMAMUNI

Word-Meaning: - (गन्धर्वः-इन्द्रः) वाक्पति परमात्मा (नदीनां चरणे) शब्द करती हुई वाणियों के प्रचार के निमित्त (सस्निम्) ज्ञानामृत भरे हुए वेद को (अविन्दत्) प्राप्त किये हुए है (अश्मव्रजानाम्) व्यापक परमात्मा वज्र-आश्रय जिनका है, उन वेदवाणियों के (दुरः-अप आवृणोत्) द्वारों को खोल देता है (आसाम्-अमृतानि) उनके ज्ञानामृतों का (प्र वोचत्) प्रवचन करता है (अहीनाम्)  आहन्तव्य भलीभाँति हनन करने योग्य विविध अज्ञानों-पापों के लिए (दक्षं परि जानात्) अपने बल को पूर्णरूप से लगाता है, उन्हें बल से नष्ट करता है ॥६॥
Connotation: - परमात्मा ज्ञानों से भरे वेद को धारण करता है और उपदेश द्वारा द्वारों को खोलता है, इन मन्त्रवाणियों के ज्ञानामृतों का प्रवचन करता है, अज्ञान या पापों को मिटाने के लिए मनुष्य को बल प्राप्त करना चाहिये ॥६॥
Reads times

BRAHMAMUNI

Word-Meaning: - (गन्धर्वः-इन्द्रः) गां वाचं-धरति स वाक्पतिः परमात्मा (नदीनां चरणे) नदन्तीनां वाचां तन्निमित्तं (सस्निम्) संस्नातं मेघं मेघवत् खलु ज्ञानामृतपूर्णं वेदं (अविन्दत्) प्राप्तवानस्ति (अश्मव्रजानाम्) व्यापकः परमात्मा वज्रः-आश्रयो यासां वेदवाचां (दुरः अप अवृणोत्) द्वाराणि-अपावृणोति उद्घाटयति सर्वेभ्यः (आसाम्-अमृतानि प्र वोचत्) आसां वेदवाचाममृतरूपज्ञानानि प्रवदति पुनः (अहीनाम्) अहिभ्यः “चतुर्थ्यर्थे बहुलं छन्दसि” [अष्टा० २।३।६२] आहन्तव्येभ्यो-विविधाज्ञानेभ्यः पापेभ्यः (दक्षं परि जानात्) स्वकीयं बलं परितः प्रयुङ्क्ते ॥६॥