Go To Mantra

इ॒दं य॒मस्य॒ साद॑नं देवमा॒नं यदु॒च्यते॑ । इ॒यम॑स्य धम्यते ना॒ळीर॒यं गी॒र्भिः परि॑ष्कृतः ॥

English Transliteration

idaṁ yamasya sādanaṁ devamānaṁ yad ucyate | iyam asya dhamyate nāḻīr ayaṁ gīrbhiḥ pariṣkṛtaḥ ||

Pad Path

इ॒दम् । य॒मस्य॑ । सद॑नम् । दे॒व॒ऽमा॒नम् । यत् । उ॒च्यते॑ । इ॒यम् । अ॒स्य॒ । ध॒म्य॒ते॒ । ना॒ळीः । अ॒यम् । गीः॒ऽभिः । परि॑ऽकृतः ॥ १०.१३५.७

Rigveda » Mandal:10» Sukta:135» Mantra:7 | Ashtak:8» Adhyay:7» Varga:23» Mantra:7 | Mandal:10» Anuvak:11» Mantra:7


Reads times

BRAHMAMUNI

Word-Meaning: - (इदम्) यह शरीर (यमस्य) मृत्यु-का (सदनम्) सदन है (यत्-देवमानम्) जो देवों से-पृथिवी जल आदि देवों से निर्माण होने योग्य है (उच्यते) कहा जाता है (अस्य) इस देह की (इयं नाडी) यह नाड़ी-प्राण नाड़ी (धम्यते) चलती है (गीर्भिः) पारिवारिक जनों की वाणियों द्वारा आत्मा (परिष्कृतः) अलंकृत-प्रशंसित किया जाता है ॥७॥
Connotation: - शरीर मृत्यु का सदन घर है, पृथिवि आदि देवों से बना हुआ कहा जाता है, इसकी प्राणनाड़ी चलती है, उसे देख जीता हुआ समझा जाता है, इस नवजात को पारिवारिक जन अपनी वाणियों से प्रशंसित करते हैं ॥७॥
Reads times

BRAHMAMUNI

Word-Meaning: - (यमस्य-इदं सदनम्) इदं शरीरं यमस्य मृत्योः सदनं शरीरस्य विनाश एव मृत्युस्तस्मात् (यत् देवमानम्-उच्यते) यत् देवानां देवैर्निर्मीयमाणम्, (अस्य-इयं नाडी धम्यते) अस्य-इयं नाडी प्राणनाडी-चलति (गीर्भिः-परिष्कृतः) वाग्भिः शोधितोऽलङ्कृतः आत्मा प्रसिद्धो भवति ॥७॥