Go To Mantra

ता वां॑ मित्रावरुणा धार॒यत्क्षि॑ती सुषु॒म्नेषि॑त॒त्वता॑ यजामसि । यु॒वोः क्रा॒णाय॑ स॒ख्यैर॒भि ष्या॑म र॒क्षस॑: ॥

English Transliteration

tā vām mitrāvaruṇā dhārayatkṣitī suṣumneṣitatvatā yajāmasi | yuvoḥ krāṇāya sakhyair abhi ṣyāma rakṣasaḥ ||

Pad Path

ता । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । धा॒र॒यत्क्षि॑ती॒ इति॑ धा॒र॒यत्ऽक्षि॑ती । सु॒ऽसु॒म्ना । इ॒षि॒त॒त्वता॑ । य॒जा॒म॒सि॒ । यु॒वोः । क्रा॒णाय॑ । स॒ख्यैः । अ॒भि । स्या॒म॒ । र॒क्षसः॑ ॥ १०.१३२.२

Rigveda » Mandal:10» Sukta:132» Mantra:2 | Ashtak:8» Adhyay:7» Varga:20» Mantra:2 | Mandal:10» Anuvak:11» Mantra:2


Reads times

BRAHMAMUNI

Word-Meaning: - (मित्रावरुणा) हे अध्यापक उपदेशक या ! प्राण अपान ! (धारयत्क्षिती) धारण करने योग्य मनुष्य जिनके द्वारा, ऐसे तुम (सुसुम्ना) सुख देनेवाले (इषितत्वता) इष्टता से (ता वाम्) उन तुम (क्राणा) ज्ञान प्राप्त करने के लिए या जीवनक्रिया के सफल बनाने के लिए (यजामहे) पूजित करते हैं (युवोः सख्यैः) तुम्हारे मित्र भावों से (रक्षसः-अभि-स्याम) दुष्टों को जीतें ॥२॥
Connotation: - अध्यापक उपदेशक या प्राण अपान मनुष्यों को ज्ञानप्रदान कर या जीवनप्रदान कर धारण करनेवाले सुष्ठु सुख पहुँचानेवाले इष्टसिद्धि के निमित्त हैं, उनके द्वारा पाप अज्ञान पर या दुष्ट रोग आदि पर विजय पा सकते हैं, अतः वे पूजनीय और उपयोजनीय हैं ॥२॥
Reads times

BRAHMAMUNI

Word-Meaning: - (मित्रावरुणा) हे अध्यापकोपदेशकौ ! “मित्रावरुणौ-अध्यापकोपदेशकौ [ऋ० ७।३३।१० दयानन्दः] यद्वा प्राणापानौ “प्राणापानौ मित्रावरुणौ” [श० ६।१०।५ दयानन्दः] (धारयत्क्षिती) ध्रियमाणमनुष्यं (सुसुम्ना) सुखयितारौ (इषितत्वता ता वाम्) इषितव्यतया ‘भावप्रत्ययात् पुनर्भावप्रत्ययश्छान्दसः-तृतीयाया लुक् च’ तौ युवां (क्राणा यजामहे) ज्ञानकरणाय जीवनक्रियायै वा ‘भावे कर्तृप्रत्ययश्छान्दसः’ पूजयामः संयोजयामो वा (युवोः सख्यैः-रक्षसः-अभि-स्याम) युवयोर्मित्रभावैः दुष्टान् विजयेम ॥२॥