Go To Mantra

ई॒जा॒नमिद्द्यौर्गू॒र्ताव॑सुरीजा॒नं भूमि॑र॒भि प्र॑भू॒षणि॑ । ई॒जा॒नं दे॒वाव॒श्विना॑व॒भि सु॒म्नैर॑वर्धताम् ॥

English Transliteration

ījānam id dyaur gūrtāvasur ījānam bhūmir abhi prabhūṣaṇi | ījānaṁ devāv aśvināv abhi sumnair avardhatām ||

Pad Path

ई॒जा॒नम् । इत् । द्यौः । गू॒र्तऽव॑सुः । ईजा॒नम् । भूमिः॑ । अ॒भि । प्र॒ऽभू॒षणि॑ । ई॒जा॒नम् । दे॒वौ । अ॒श्विनौ॑ । अ॒भि । सु॒म्नैः । अ॒व॒र्ध॒ता॒म् ॥ १०.१३२.१

Rigveda » Mandal:10» Sukta:132» Mantra:1 | Ashtak:8» Adhyay:7» Varga:20» Mantra:1 | Mandal:10» Anuvak:11» Mantra:1


Reads times

BRAHMAMUNI

इस सूक्त में यज्ञ से सुवृष्टि शोभन अन्न की उत्पत्ति होती है, अध्यापक उपदेशक अपने ज्ञान से प्रजाजनों को अज्ञान और पाप से बचाते हैं, आदि विषय हैं।

Word-Meaning: - (ईजानम्-इत्) यज्ञ करते हुए को अवश्य (गूर्तवसुः) उद्यत उत्कृष्ट वसु विविध धन जिससे प्राप्त होते हैं, वह ऐसा (द्यौः) द्युलोक (अभि०) भलीभाँति बढ़ाता है (ईजानम्) यज्ञ करते हुए को (प्रभूषणि भूमिः) प्रकृष्ट भूषा के निमित्त पृथिवी बढ़ाती है (ईजानम्) यज्ञ करते हुए को (अश्विनौ देवौ) दिव्यगुणवाले दिन-रात (सुम्नैः) सुखों के द्वारा (अभि वर्धताम्) भलीभाँति बढ़ावें ॥१॥
Connotation: - यज्ञ करनेवाले को द्युमण्डल से पुष्ट जल वृष्टि मिलती है, यज्ञ करनेवाले को पृथिवी अच्छी उपज देती है, यज्ञ करनेवाले को दिन-रात सुख सुगन्धवाले होकर समृद्ध करते हैं ॥१॥
Reads times

BRAHMAMUNI

अस्मिन् सूक्ते यज्ञात् सुवृष्टिः शोभनान्नोत्पत्तिश्च भवति अध्यापकोपदेशकौ प्रजाजनान् स्वज्ञानोपदेशेनाज्ञानात् पापाच्च त्रायेते इत्येवमादयो विषया वर्ण्यन्ते।

Word-Meaning: - (ईजानम्-इत्) यज्ञं कुर्वन्तं खलु (गूर्तवसुः-द्यौः-अभिवर्धताम्) उद्यतानि-उत्कृष्टानि वसूनि विविधधनानि यस्याः सा द्यौरभिवर्धयति, (ईजानं प्रभूषणि भूमिः-अभि) यज्ञं कुर्वन्तं प्रकृष्टभूषणनिमित्तम् “प्रपूर्वकाद् भूषधातोरौणादिकः कनिन् प्रत्ययो बाहुलकात्” पृथिवी खल्वभिवर्धयति (ईजानम्-अश्विनौ देवौ सुम्नैः-अभि वर्धताम्) यज्ञं कुर्वन्तमहोरात्रौ दिव्यगुणौ “अश्विनौ-अहोरात्रावित्येके” [निरु० १२।१] विविधसुखैः “सुम्नं सुखनाम” [निघ० ३।६] अभिवर्धयतः ॥१॥