Go To Mantra

पञ्च॑ प॒दानि॑ रु॒पो अन्व॑रोहं॒ चतु॑ष्पदी॒मन्वे॑मि व्र॒तेन॑ । अ॒क्षरे॑ण॒ प्रति॑ मिम ए॒तामृ॒तस्य॒ नाभा॒वधि॒ सं पु॑नामि ॥

English Transliteration

pañca padāni rupo anv arohaṁ catuṣpadīm anv emi vratena | akṣareṇa prati mima etām ṛtasya nābhāv adhi sam punāmi ||

Pad Path

पञ्च॑ । प॒दानि॑ । रु॒पः । अनु॑ । अ॒रो॒ह॒म् । चतुः॑ऽपदीम् । अनु॑ । ए॒मि॒ । व्र॒तेन॑ । अ॒क्षरे॑ण । प्रति॑ । मि॒मे॒ । ए॒ताम् । ऋ॒तस्य॑ । नाभौ॑ । अधि॑ । सम् । पु॒ना॒मि॒ ॥ १०.१३.३

Rigveda » Mandal:10» Sukta:13» Mantra:3 | Ashtak:7» Adhyay:6» Varga:13» Mantra:3 | Mandal:10» Anuvak:1» Mantra:3


Reads times

BRAHMAMUNI

Word-Meaning: - (रूपः-पञ्च पदानि-अनु-अरोहम्) शरीर में विमोह को प्राप्त हुआ मैं गृहस्थाश्रम से निवृत्त-विरक्त हुआ अपने को वानप्रस्थ अनुभव करता हूँ, अत एव शरीर के पाँच कोशों को मैं लाँघ चुका हूँ- लाँघता हूँ (व्रतेन चतुष्पदीम्-अन्वेमि) योगाभ्यासरूप सद्व्रत के द्वारा जाग्रत्स्वप्नसुषुप्तितुरीय अवस्थाओं में तुरीय अवस्था को अनुभव करता हूँ, तब (एताम्-अक्षरेण प्रतिमिमे) इस अवस्था को ‘ओ३म्’ इस अक्षर अर्थात् अविनाशी ब्रह्म के साथ संयोग-सादृश्य को प्राप्त होता हूँ, इस प्रकार (ऋतस्य नाभौ-अधि सम् पुनामि) अध्यात्मयज्ञ के मध्य में अपने स्वात्मा को सम्यक् निर्मल करता हूँ ॥३॥
Connotation: - मानव को गृहस्थ आश्रम पूरा करने के पश्चात् वैराग्यवान्-वानप्रस्थ होकर पाँच कोशों का अनुभव करना चाहिए तथा जाग्रत्-स्वप्न-सुषुप्ति और तुरीय अवस्थाओं में भी चलते हुए योगाभ्यास के द्वारा ‘ओ३म्’ अविनाशी ब्रह्म के साथ अपनी सङ्गतिरूप अध्यात्मयज्ञ के अन्दर अपने को पवित्र करना चाहिए ॥३॥
Reads times

BRAHMAMUNI

Word-Meaning: - (रूपः पञ्च पदानि-अनु-अरोहम्) शरीरे विमोहं प्राप्तोऽहं जीवः “रूप विमोहने” [दिवादि०] इदानीं गार्हस्थ्यान्निवृत्तौ विरक्तो वनस्थोऽनुभवामि यत् शरीरस्य पञ्चकोशात्मकानि रूपाणि खल्वनुक्रान्तवान् (व्रतेन चतुष्पदीम्-अन्वेमि) सद्व्रतेन योगाभ्यासेन जाग्रत्स्वप्नसुषुप्ततुरीयावस्थासु तुरीयावस्थामप्यनुभवामि, तदा (एताम्-अक्षरेण-प्रतिमिमे) एतामवस्थां “ओ३म्’ इत्याख्येन-अविनाशिना ब्रह्मणा सह सायुज्यं सादृश्यं नयामि, एवम् (ऋतस्य नाभौ अधि सम् पुनामि) अध्यात्मयज्ञस्य मध्ये स्वात्मानं सम्यग् निर्मलीकरोमि ॥३॥