Go To Mantra

मयि॑ दे॒वा द्रवि॑ण॒मा य॑जन्तां॒ मय्या॒शीर॑स्तु॒ मयि॑ दे॒वहू॑तिः । दैव्या॒ होता॑रो वनुषन्त॒ पूर्वेऽरि॑ष्टाः स्याम त॒न्वा॑ सु॒वीरा॑: ॥

English Transliteration

mayi devā draviṇam ā yajantām mayy āśīr astu mayi devahūtiḥ | daivyā hotāro vanuṣanta pūrve riṣṭāḥ syāma tanvā suvīrāḥ ||

Pad Path

मयि॑ । दे॒वाः । द्रवि॑णम् । आ । य॒ज॒न्ता॒म् । मयि॑ । आ॒ऽशीः । अ॒स्तु॒ । मयि॑ । दे॒वऽहू॑तिः । दैव्याः॑ । होता॑रः । व॒नु॒ष॒न्त॒ । पूर्वे॑ । अरि॑ष्टाः । स्या॒म । त॒न्वा॑ । सु॒ऽवीराः॑ ॥ १०.१२८.३

Rigveda » Mandal:10» Sukta:128» Mantra:3 | Ashtak:8» Adhyay:7» Varga:15» Mantra:3 | Mandal:10» Anuvak:10» Mantra:3


Reads times

BRAHMAMUNI

Word-Meaning: - (देवाः) यज्ञ में आये हुए विद्वान् जन (मयि) मेरे-निमित्त (द्रविणम्) ज्ञानधन को (आ यजन्ताम्) भलीभाँति प्राप्त करावें (मयि) मेरे निमित्त (आशीः) कामपूर्ति (अस्तु) हो (मयि) मेरे निमित्त (देवहूतिः) देवों का सत्कार फल हो (पूर्वे दैव्याः-होतारः) श्रेष्ठ, परमात्मदेवसम्बन्धी उपदेश देनेवाले अध्यात्मयज्ञ के साधक (वनुषन्त) मुझे सम्भागी बनावें-स्वीकार करें (तन्वा-अरिष्टाः) यज्ञसेवन द्वारा शरीर से दुःखतापरहित (सुवीराः) सुष्ठु प्राणवाले (स्याम) होवें ॥३॥
Connotation: - यज्ञ में आये विद्वान् के द्वारा ज्ञान धन को प्राप्त करना चाहिये और अपनी कामनाओं की पूर्ति के साधन जानना चाहिये, परमात्मसम्बन्धी उपदेश के अपने को भागी बनावें तथा शरीर से स्वस्थ अच्छे प्राणवाले यज्ञ के सेवन से होना चाहिये ॥३॥
Reads times

BRAHMAMUNI

Word-Meaning: - (देवाः-मयि द्रविणम्-आ यजन्ताम्) विद्वांसो यज्ञे समागताः-मयि ‘निमित्तसप्तमी’ मन्निमित्तं ज्ञानधनम्-“द्रविणम्-विद्यादिकम्” [यजु० ८।६० दयानन्दः] आसङ्गमयन्तु समन्तात् प्रापयन्तु (मयि-आशीः-अस्तु) मन्निमित्तं कामपूर्तिर्भवतु, (मयि देवहूतिः) मन्निमित्तं देवानां सत्कारफलं भवतु (पूर्वे दैव्याः-होतारः-वनुषन्त) देवं परमात्मानं ये खलूपदिशन्ति ते पूर्वे श्रेष्ठाः दैव्या होतारोऽध्यात्मयज्ञसाधकाः मां सम्भजन्तु-स्वीकुर्वन्तु ‘वनधातोर्विकरणत्रयमत्र उ सिप्-शप्’ (तन्वा-अरिष्टाः-सुवीराः स्याम) यज्ञसेवनेन खलु वयं शरीरेण दुःखतापरहिता सुष्ठु प्राणवन्तश्च भवेम “प्राणा वै दशवीराः” [श० १२।८।१।२२] ॥३॥