Go To Mantra

आ॒दि॒त्यासो॒ अति॒ स्रिधो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । उ॒ग्रं म॒रुद्भी॑ रु॒द्रं हु॑वे॒मेन्द्र॑म॒ग्निं स्व॒स्तयेऽति॒ द्विष॑: ॥

English Transliteration

ādityāso ati sridho varuṇo mitro aryamā | ugram marudbhī rudraṁ huvemendram agniṁ svastaye ti dviṣaḥ ||

Pad Path

आ॒दि॒त्यासः॑ । अति॑ । स्रिधः॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । उ॒ग्रम् । म॒रुत्ऽभिः॑ । रु॒द्रम् । हु॒वे॒म॒ । इन्द्र॑म् । अ॒ग्निम् । स्व॒स्तये॑ । अति॑ । द्विषः॑ ॥ १०.१२६.५

Rigveda » Mandal:10» Sukta:126» Mantra:5 | Ashtak:8» Adhyay:7» Varga:13» Mantra:5 | Mandal:10» Anuvak:10» Mantra:5


Reads times

BRAHMAMUNI

Word-Meaning: - (वरुणः-मित्रः-अर्यमा-आदित्यासः) वरुण, मित्र, अर्यमा, ये हमारे ग्रहण करनेवाले (मरुद्भिः) प्राणों के साथ (उग्रं रुद्रम्-इन्द्रम्-अग्निम्) प्रतापी रोग को द्रवित करनेवाले सूर्य-वायु-अग्नि को (स्वस्तये हुवेम) कल्याण के लिए हम स्वीकार करते हैं (द्विषः-अति) द्वेष करनेवाले विरोधियों को अतिक्रमण करके हम स्थिर हों ॥५॥
Connotation: - वरुण, मित्र अर्यमा, ग्रहण करनेवाले प्राणों के साथ तथा प्रतापवान् रोग को द्रवित करनेवाले रोग को वायु को और अग्नि को कल्याण के लिए उपयोग में लावें, तो द्वेष करनेवाले विरोधियों से बचे रहते हैं ॥५॥
Reads times

BRAHMAMUNI

Word-Meaning: - (वरुणः-मित्रः-अर्यमा-आदित्यासः) वरुणो मित्रोऽर्यमा-इत्येतेऽस्माकमादातारः स्वीकर्त्तारः शरणे गृहीतारः (मरुद्भिः) तथा प्राणैः सह “मरुतः-प्राणादयः” [ऋ० १।५२।९ दयानन्दः] (उग्रं रुद्रम्-इन्द्रम्-अग्निम्) प्रतापिनं रोगद्रावयितारं सूर्यम् “रुदम्-यो रुत् रोगं द्रावयति तम्” [ऋ० ६।४९।१० दयानन्दः] वायुम् “यो वायुः स इन्द्रः” [श० ४।१।३।१९] अग्निं होमाग्निं च (स्वस्तये हुवेम) कल्याणाय स्वीकुर्मः (द्विषः-अति) पुनर्वयं द्वेष्टॄन् विरोधिनोऽतिक्रम्य स्थिता भवेम ॥५॥