Go To Mantra

स॒मु॒द्रादू॒र्मिमुदि॑यर्ति वे॒नो न॑भो॒जाः पृ॒ष्ठं ह॑र्य॒तस्य॑ दर्शि । ऋ॒तस्य॒ साना॒वधि॑ वि॒ष्टपि॒ भ्राट् स॑मा॒नं योनि॑म॒भ्य॑नूषत॒ व्राः ॥

English Transliteration

samudrād ūrmim ud iyarti veno nabhojāḥ pṛṣṭhaṁ haryatasya darśi | ṛtasya sānāv adhi viṣṭapi bhrāṭ samānaṁ yonim abhy anūṣata vrāḥ ||

Pad Path

स॒मु॒द्रात् । ऊ॒र्मिम् । उत् । इ॒य॒र्ति॒ । वे॒नः । न॒भः॒ऽजाः । पृ॒ष्ठम् । ह॒र्य॒तस्य॑ । द॒र्शि॒ । ऋ॒तस्य॑ । सानौ॑ । अधि॑ । वि॒ष्टपि॑ । भ्राट् । स॒मा॒नम् । योनि॑म् । अ॒भि । अ॒नू॒ष॒त॒ । व्राः ॥ १०.१२३.२

Rigveda » Mandal:10» Sukta:123» Mantra:2 | Ashtak:8» Adhyay:7» Varga:7» Mantra:2 | Mandal:10» Anuvak:10» Mantra:2


Reads times

BRAHMAMUNI

Word-Meaning: - (वेनः) कमनीय परमात्मा या विद्युत् देव (समुद्रात्) वेदसमुद्र से (ऊर्मिम्) ज्ञान से (उदियर्ति) उभारता है, बाहिर प्रकट करता है, (नभोजाः) जो द्युलोक पृथिवीलोक के मध्य वर्तमान जगत् में उत्पन्न जीवात्मा वह (हर्यतस्य) कमनीय परमात्मा के (पृष्ठम्) अभीष्ट ज्ञानस्वरूप को (दर्शि) देखता है (ऋतस्य) ज्ञान के या जल के (सानौ) दाता परमात्मा में या मेघ में (भ्राट्) प्रकाशमान में (समानं योनिम्-अनु) समान स्थान को लक्ष्य लक्षित करके (व्राः) परमात्मा के प्रति व्रजन करते हैं-गति करते हैं (अधि-अनूषत) साधिकार स्तुत करते हैं ॥२॥
Connotation: - कमनीय परमात्मा ने जीवात्मा के लिये वेद का ज्ञान दिया, जीवात्मा परमात्मा के स्वरूप को हृदय में देखता है और अन्य जन उसकी स्तुति करते हैं, एवं विद्युत्-चमकनेवाली अच्छी लगती है, वह जल देती है, जल मेघ में होता है, जल बरस जाने पर जन उसकी प्रशंसा करते हैं ॥२॥
Reads times

BRAHMAMUNI

Word-Meaning: - (वेनः) कमनीयः परमात्मा यद्वा विद्युत् देवः (समुद्रात्) सर्वज्ञानसागराद् वेदात् अन्तरिक्षाद्वा (ऊर्मिम्) ज्ञानम् “ऊर्मि बोधम्” [यजु० १७।९९ दयानन्दः] यद्वा जलसमूहम् “ऊर्मिः-जलसमूहः” [यजु० ४।५८ दयानन्दः] (उत् इयर्ति) उद्गमति (नभोजाः) द्यावापृथिव्योर्मध्ये-द्यावापृथिवीमये जगति जातो जीवात्मा (हर्यतस्य) कमनीयस्य परमात्मनः “हर्यति कान्तिकर्मा” [निघ० २।६] (पृष्ठम्-दर्शि) ज्ञातमिष्टं स्वरूपम् “पृष्ठं ज्ञीप्सितम्” [यजु० १७।६५ दयानन्दः] पश्यति (ऋतस्य सानौ) ज्ञानस्य दातरि (विष्टपि-अधि) व्यापके परमात्मनि तदन्तरे तदाश्रये प्रसृते मेघे वा (भ्राट्) प्रकाशमाने “सुपां सुलुक्” [अष्टा० ७।१।३] इति सप्तम्या लुक् (समानं योनिम्-अनु) समानं स्थानमनुलक्ष्य (व्राः-अधि-अनूषत) परमात्मानं प्रति व्रजन्ति ये ते स्तोतारः “व्राः ये व्रजन्ति ते-व्रज धातोर्बाहुलकादौणादिको डः प्रत्ययः” [ऋ० १।१२६।५ दयानन्दः] अधि स्तुवीध्वम् ॥२॥