Go To Mantra

स॒प्त धामा॑नि परि॒यन्नम॑र्त्यो॒ दाश॑द्दा॒शुषे॑ सु॒कृते॑ मामहस्व । सु॒वीरे॑ण र॒यिणा॑ग्ने स्वा॒भुवा॒ यस्त॒ आन॑ट् स॒मिधा॒ तं जु॑षस्व ॥

English Transliteration

sapta dhāmāni pariyann amartyo dāśad dāśuṣe sukṛte māmahasva | suvīreṇa rayiṇāgne svābhuvā yas ta ānaṭ samidhā taṁ juṣasva ||

Pad Path

स॒प्त । धामा॑नि । प॒रि॒ऽयन् । अम॑र्त्यः । दाश॑त् । दा॒शुषे॑ । सु॒ऽकृते॑ । म॒म॒ह॒स्व॒ । सु॒ऽवीरे॑ण । र॒यिणा॑ । अ॒ग्ने॒ । सु॒ऽआ॒भुवा॑ । यः । ते॒ । आन॑ट् । स॒म्ऽइधा॑ । तम् । जु॒ष॒स्व॒ ॥ १०.१२२.३

Rigveda » Mandal:10» Sukta:122» Mantra:3 | Ashtak:8» Adhyay:7» Varga:5» Mantra:3 | Mandal:10» Anuvak:10» Mantra:3


Reads times

BRAHMAMUNI

Word-Meaning: - (अग्ने) हे परमात्मन् ! (अमर्त्यः) तू मरणधर्मरहित है (सप्त धामानि परियन्) भूः भुवः आदि सात लोकों में व्याप्त होता हुआ वर्तमान है (दाशत्) जो तेरे लिये स्वात्मा का समर्पण कर देता है, (दाशुषे) उस दान समर्पण कर देनेवाले (सुकृते) सुकर्मा के लिये (ममहस्व) अपने आनन्द को दे-देता है (यः) जो (ते समिधा) तुझे ज्ञानप्रकाश से या स्तुति से (आनन्द) प्राप्त होता है (सुवीरेण) अच्छे प्राणवाले (रयिणा) पोषण से (तं जुषस्व) उसे तृप्त कर ॥३॥
Connotation: - परमात्मा अमर है, वह सात लोकों में व्याप्त है, आत्मसमर्पी जन को अपना आनन्द देता है, स्तुति करनेवाले को प्रबल प्राण देकर तृप्त करता है ॥३॥
Reads times

BRAHMAMUNI

Word-Meaning: - (अग्ने) हे परमात्मन् ! (अमर्त्यः) त्वं मरणधर्मरहितोऽसि (सप्त धामानि परियन्) भूर्भुवःप्रभृतीन् सप्त लोकान् व्याप्नुवन् वर्तसे (दाशत्) यस्तुभ्यं स्वात्मानं ददाति समर्पयति (दाशुषे सुकृते ममहस्व) तस्मै स्वात्मानं दत्तवते सुकर्मिणे स्वानन्दं ददासि “मंहतेर्दानकर्मणः” [निरु० १।७] ‘नुमो लोपश्छान्दसः’ (यः-ते समिधा-आनट्) यस्त्वां ज्ञानप्रकाशेन सम्यक् स्तुत्या वा प्राप्नोति “नशत् व्याप्नोतिकर्मा” [निघ० २।१८] (सुवीरेण रयिणा तं जुषस्व) सुप्राणेन “प्राणा वै दशवीराः” [श० १३।८।१।२२] आत्मपोषेण “रयिं धेहि पोषं धेहि” [काठ० १।७] तं प्रीणीहि ॥३॥