Go To Mantra

येन॒ द्यौरु॒ग्रा पृ॑थि॒वी च॑ दृ॒ळ्हा येन॒ स्व॑ स्तभि॒तं येन॒ नाक॑: । यो अ॒न्तरि॑क्षे॒ रज॑सो वि॒मान॒: कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥

English Transliteration

yena dyaur ugrā pṛthivī ca dṛḻhā yena sva stabhitaṁ yena nākaḥ | yo antarikṣe rajaso vimānaḥ kasmai devāya haviṣā vidhema ||

Pad Path

येन॑ । द्यौः । उ॒ग्रा । पृ॒थि॒वी । च॒ । दृ॒ळ्हा । येन॑ । स्व१॒॑रिति॑ स्वः॑ । स्त॒भि॒तम् । येन॑ । नाकः॑ । यः । अ॒न्तरि॑क्षे । रज॑सः । वि॒ऽमानः॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥ १०.१२१.५

Rigveda » Mandal:10» Sukta:121» Mantra:5 | Ashtak:8» Adhyay:7» Varga:3» Mantra:5 | Mandal:10» Anuvak:10» Mantra:5


Reads times

BRAHMAMUNI

Word-Meaning: - (येन) जिस परमात्मा ने (उग्रा द्यौः) तेजस्वी द्यौ (च) और (दृढा पृथिवी च) कठोर पृथिवी धारण की है (येन) जिसने (स्वः स्तभितम्) मध्य स्थान को सम्भाला हुआ है (येन नाकः) जिसने मोक्ष धारण किया हुआ है (यः) जो (अन्तरिक्षे) अन्तरिक्ष में (रजसः-विमानः) लोकमात्र का विशेषरूप से मानकर्त्ता साधनेवाला है (कस्मै...) पूर्ववत् ॥५॥
Connotation: - परमात्मा तेजस्वी द्युमण्डल को और कठोर पृथिवी को, मध्य स्थान को और लोकमात्र को तथा मोक्षधाम को सम्भाले हुए है, उस ऐसे सुखस्वरूप प्रजापति के लिये उपहाररूप से अपनी आत्मा को समर्पित करना चाहिये ॥५॥
Reads times

BRAHMAMUNI

Word-Meaning: - (येन-उग्रा द्यौः) येन परमात्मा तेजस्विनी द्यौः (दृढा पृथिवी च) कठोरा पृथिवी च धारिता (येन स्वः स्तभितम्) येन मध्यमं स्थानं स्थिरीकृतं (येन नाकः) येन परमात्मना मोक्षो धारितः (यः-अन्तरिक्षे) योऽन्तरिक्षे (रजसः-विमानः) लोकमात्रस्य विशेषेण मानकर्त्ता संसाधयिता (कस्मै....) पूर्ववत् ॥५॥