Go To Mantra

श्रु॒धी नो॑ अग्ने॒ सद॑ने स॒धस्थे॑ यु॒क्ष्वा रथ॑म॒मृत॑स्य द्रवि॒त्नुम् । आ नो॑ वह॒ रोद॑सी दे॒वपु॑त्रे॒ माकि॑र्दे॒वाना॒मप॑ भूरि॒ह स्या॑: ॥

English Transliteration

śrudhī no agne sadane sadhasthe yukṣvā ratham amṛtasya dravitnum | ā no vaha rodasī devaputre mākir devānām apa bhūr iha syāḥ ||

Pad Path

श्रु॒धि । नः॒ । अ॒ग्ने॒ । सद॑ने । स॒धऽस्थे॑ । यु॒क्ष्व । रथ॑म् । अ॒मृत॑स्य । द्र॒वि॒त्नुम् । आ । नः॒ । व॒ह॒ । रोद॑सी॒ इति॑ । दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे । माकिः॑ । दे॒वाना॑म् । अप॑ । भूः॒ । इ॒ह । स्याः॒ ॥ १०.१२.९

Rigveda » Mandal:10» Sukta:12» Mantra:9 | Ashtak:7» Adhyay:6» Varga:12» Mantra:4 | Mandal:10» Anuvak:1» Mantra:9


Reads times

BRAHMAMUNI

Word-Meaning: -

(अग्ने) हे ज्ञानप्रकाशक परमात्मन् ! (सधस्थे सदने) हमारे तुम्हारे समागम के सहस्थान-हदय में (नः श्रुधि) हमारे प्रार्थनावचन को सुन-स्वीकार कर (अमृतस्य द्रवित्नुं रथं युक्ष्व) अमृत-आनन्द के द्रवित करने-रिसानेवाले अपने रमणीय स्वरूप को मेरे में युक्त कर (देवपुत्रे रोदसी नः आवह) तुझ परमात्मदेव की पुत्रियों-सृष्टि और मुक्ति अभ्युदय निःश्रेयस साधनेवाली को हमारे लिये प्राप्त करा (देवानां माकिः-अपभूः) हम देवों-आस्तिक मनस्वी जनों में से कोई भी अभ्युदय और निःश्रेयस से पृथक् न हो-वञ्चित न हो (इह स्याः) वैसे तू यहाँ हदय में साक्षात् हो ॥९॥

Connotation: -

आस्तिक मनवाले उपासक जन की प्रार्थना को परमात्मा सुनता-स्वीकार करता है। जब कोई हदय में श्रद्धा और ध्यान द्वारा परमात्मा का स्मरण करता है, वह अभ्युदय और निःश्रेयस को प्राप्त करता है, कोई भी आस्तिक मनवाला अभ्युदय निःश्रेयस से वञ्चित नहीं रहता है ॥९॥

Reads times

BRAHMAMUNI

गत एष मन्त्रः पूर्वसूक्तान्ते, तद्वत् संस्कृतार्यभाषार्थभावार्था विज्ञेयाः ॥९॥

Word-Meaning: -

(अग्ने) हे ज्ञानप्रकाशक परमात्मन् ! (सधस्थे सदने) आवयोः समागमस्य सहस्थाने-हृद्गृहे-आगत्य (नः श्रुधि) अस्माकं प्रार्थनावचनं शृणु-स्वीकुरु (अमृतस्य द्रवित्नुं रथं युक्ष्व) अमृतस्यानन्दस्य द्रावकं स्रावकं रथं रमणीयमात्मस्वरूपं मयि योजय “रथः-रममाणोऽस्मिंस्तिष्ठतीति वा” [निरु०९।११] अन्तर्गतणिजर्थः (देवपुत्रे रोदसी नः-आवह) परमात्मनो देवस्य दुहितराविव रोदसी रोधसी रोधनकर्त्र्यौ सृष्टिमुक्ती उभे-अभ्युदयनिःश्रेयससाधिके “देवपुत्रे देवस्य परमात्मनः पुत्रवद्वर्तमाने” [ऋ०१।१८५।४ दयानन्दः] अस्मभ्यं प्रापय (देवानां माकिः-अपभूः) आस्तिकमनस्विनामस्माकं मध्यतः कश्चित् त्वदसङ्गत्योऽभ्युदयनिःश्रेयसाभ्यां पृथगर्थाद् वञ्चितो न भवेत् (इह स्याः) तथा त्वमत्र हृदये साक्षाद् भव ॥९॥