Go To Mantra

नि ति॒ग्मानि॑ भ्रा॒शय॒न्भ्राश्या॒न्यव॑ स्थि॒रा त॑नुहि यातु॒जूना॑म् । उ॒ग्राय॑ ते॒ सहो॒ बलं॑ ददामि प्र॒तीत्या॒ शत्रू॑न्विग॒देषु॑ वृश्च ॥

English Transliteration

ni tigmāni bhrāśayan bhrāśyāny ava sthirā tanuhi yātujūnām | ugrāya te saho balaṁ dadāmi pratītyā śatrūn vigadeṣu vṛśca ||

Pad Path

नि । ति॒ग्मानि॑ । भ्रा॒शय॑न् । भ्राश्या॑नि । अव॑ । स्थि॒रा । त॒नु॒हि॒ । या॒तु॒ऽजूना॑म् । उ॒ग्राय॑ । ते॒ । सहः॑ । बल॑म् । द॒दा॒मि॒ । प्र॒ति॒ऽइत्य॑ । शत्रू॑न् । वि॒ऽग॒देषु॑ । वृ॒श्च॒ ॥ १०.११६.५

Rigveda » Mandal:10» Sukta:116» Mantra:5 | Ashtak:8» Adhyay:6» Varga:20» Mantra:5 | Mandal:10» Anuvak:10» Mantra:5


Reads times

BRAHMAMUNI

Word-Meaning: - (भ्राश्यानि) ज्वलनीय (स्थिरा) स्थिर दृढ़ (तिग्मानि) वज्रास्त्र (नि भ्राशयन्) निरन्तर ज्वलित करता हुआ (यातुजूनाम्) यातनाओं-पीड़ाओं को प्रेरित करनेवाले दुष्ट जनों को (अव तनुहि) नीचे गिरा (ते-उग्राय) तुझ प्रतापी राजा के लिये (सहः बलम्) शत्रु के सहन करने योग्य बल को (ददामि) मैं पुरोहित या शिक्षक देता हूँ (विगदेषु) आह्वानप्रसङ्गों में-संग्रामों में (शत्रून्) शत्रुओं को प्रतीत्य सामने जाकर (वृश्च) छिन्न-भिन्न कर ॥५॥
Connotation: - राजा सङ्ग्राम में जलते हुए दृढ़ वज्रास्त्रों को निरन्तर चलावे, पीड़ा देनेवाले शत्रुओं को नीचे गिरावे। सङ्ग्रामों में शत्रु के सामने डटकर उन्हें छिन्न-भिन्न कर डाले ॥५॥
Reads times

BRAHMAMUNI

Word-Meaning: - (भ्राश्यानि स्थिरा तिग्मानि नि भ्राशयन्) ज्वलनीयानि स्थिराणि वज्रास्त्राणि “तिग्मं वज्रनाम” [निघ० २।२०] निरन्तरं ज्वलयन् “भ्राशते ज्वलतिकर्मा” [निघ० १।१६] (यातुजूनाम्) यातुजून् “द्वितीयास्थाने षष्ठी व्यत्ययेन” यातनानां प्रेरयितॄन् दुष्टान् जनान् रोगान् वा (अव तनुहि) अवतानय पातय (ते-उग्राय) तुभ्यं प्रतापिने (सहः-बलं ददामि) शत्रुसहनयोग्यं बलमहं पुरोहितः शिक्षको वा प्रयच्छामि (विगदेषु) आह्वानप्रसङ्गेषु (शत्रून् प्रतीत्य वृश्च) प्रतिगत्य शत्रून् छेदय ॥५॥