Go To Mantra

भूरि॒ दक्षे॑भिर्वच॒नेभि॒ॠक्व॑भिः स॒ख्येभि॑: स॒ख्यानि॒ प्र वो॑चत । इन्द्रो॒ धुनिं॑ च॒ चुमु॑रिं च द॒म्भय॑ञ्छ्रद्धामन॒स्या शृ॑णुते द॒भीत॑ये ॥

English Transliteration

bhūri dakṣebhir vacanebhir ṛkvabhiḥ sakhyebhiḥ sakhyāni pra vocata | indro dhuniṁ ca cumuriṁ ca dambhayañ chraddhāmanasyā śṛṇute dabhītaye ||

Pad Path

भूरि॑ । दक्षे॑भिः । व॒च॒नेभिः॑ । ऋक्व॑ऽभिः । स॒ख्येभिः॑ । स॒ख्यानि॑ । प्र । वो॒च॒त॒ । इन्द्रः॑ । धुनि॑म् । च॒ । चुमु॑रिम् । च॒ । द॒म्भय॑न् । श्र॒द्धा॒ऽम॒न॒स्या । शृ॒णु॒ते॒ । द॒भीत॑ये ॥ १०.११३.९

Rigveda » Mandal:10» Sukta:113» Mantra:9 | Ashtak:8» Adhyay:6» Varga:15» Mantra:4 | Mandal:10» Anuvak:10» Mantra:9


Reads times

BRAHMAMUNI

Word-Meaning: - (दक्षेभिः) बलवालों (ऋक्वभिः) ऋचावालों-मन्त्रवालों (सख्येभिः) मित्रभाववालों (वचनेभिः) वचनों द्वारा (सख्यानि) मित्रव्यवहारों को (भूरि प्र वोचत) बहु प्रकार से बोलो प्रदर्शित करो (इन्द्रः) जो राजा (धुनिं च) कम्पानेवाले दस्यु को (चुमुरिं च) छीनकर खानेवाले चोर को (दम्भयन्) नष्ट करने के हेतु (दभीतये) दुःखविनाश के लिये (श्रद्धामनस्या) श्रद्धायुक्त मनोभावना से (शृणुते) दुःखहर्त्ता सुनता है, वह राजा होता है ॥९॥
Connotation: - प्रजाजनों को चाहिये कि राजा से अपने दुःख दूर करने के लिये बलवान् विचारयुक्त मित्रभावपूर्ण वचनों द्वारा प्रार्थनाएँ करें, प्रजा के दुःख के कारणरूप जो कम्पानेवाला शत्रु दस्यु और चुराकर खानेवाले चोर को नष्ट करने के लिये मनोयोग से उनकी सुनता है और उनके दुःख दूर करता है, वह राजा होने योग्य है ॥९॥
Reads times

BRAHMAMUNI

Word-Meaning: - (दक्षेभिः) बलवद्भिः “दक्षो बलनाम” [निघ० २।९] अकारो मत्वर्थीयश्छान्दसः (ऋक्वभिः) ऋग्वद्भिः-मन्त्रयुक्तैः “ऋक्शब्दात् “छन्दसी-वनिपौ, इति मतुबर्थे वनिप् प्रत्ययश्छान्दसः” (सख्येभिः) सखिभावपूर्णैः (वचनेभिः) वचनैः (सख्यानि भूरि प्र वोचत) सखित्वानि बहुप्रकारेण प्रवदत-प्रदर्शयत (इन्द्रः) यो राजा (धुनिं च) कम्पयितारं दस्युं च “धुनिं श्रेष्ठानां कम्पयितारम्” [ऋ० ७।१९।४ दयानन्दः] (चुमुरिं च) अपहृत्य भक्षकं चोरम् “चुमुरि चोरम्” [ऋ० ७।१९।४ दयानन्दः] (दम्भयन्) नाशनहेतोः (दभीतये श्रद्धामनस्या शृणुते) दुःखविनाशाय “दुःखहिंसनाय” [ऋ० ६।२६।६ दयानन्दः] श्रद्धायुक्तमनोभावनया स दुःखहर्त्ता शृणुते ॥९॥