Go To Mantra

इ॒दं ते॒ पात्रं॒ सन॑वित्तमिन्द्र॒ पिबा॒ सोम॑मे॒ना श॑तक्रतो । पू॒र्ण आ॑हा॒वो म॑दि॒रस्य॒ मध्वो॒ यं विश्व॒ इद॑भि॒हर्य॑न्ति दे॒वाः ॥

English Transliteration

idaṁ te pātraṁ sanavittam indra pibā somam enā śatakrato | pūrṇa āhāvo madirasya madhvo yaṁ viśva id abhiharyanti devāḥ ||

Pad Path

इ॒दम् । ते॒ । पात्र॑म् । सन॑ऽवित्तम् । इ॒न्द्र॒ । पिब॑ । सोम॑म् । ए॒ना । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । पू॒र्णः । आ॒ऽहा॒वः । म॒दि॒रस्य॑ । मध्वः॑ । यम् । विश्वे॑ । इत् । अ॒भि॒ऽहर्य॑न्ति । दे॒वाः ॥ १०.११२.६

Rigveda » Mandal:10» Sukta:112» Mantra:6 | Ashtak:8» Adhyay:6» Varga:13» Mantra:1 | Mandal:10» Anuvak:9» Mantra:6


Reads times

BRAHMAMUNI

Word-Meaning: - (इन्द्र) हे ऐश्वर्यवन् परमात्मन् ! (ते) तेरे लिये (इदं पात्रम्) यह पानस्थान हृदय (सनवित्तम्) सनातन-सदा से प्राप्त है (शतक्रतो) हे बहुत कृपा करनेवाले-दया बुद्धिवाले (एना) इससे (सोमम्) उपासनारस को (पिब) ग्रहण कर-स्वीकार कर (मदिरस्य) हर्षकारी (मध्वः) मधुर का (पूर्णः) पूर्ण (आहावः) पानाशय-पीने का स्थान है (यम्) जिसको (विश्वेदेवाः) सब उपासक, विद्वान् (इत्-अभिहर्यन्ति) तेरे पीने को देने की इच्छा करते हैं ॥६॥
Connotation: - परमात्मा बहुत कृपा करनेवाला है, उसे अपने उपासनारस को समर्पित करने के लिये हृदय में आह्वान करना चाहिये-बुलाना चाहिये, हृदय ही उसके उपासनारस के पान करने का स्थान है ॥६॥
Reads times

BRAHMAMUNI

Word-Meaning: - (इन्द्र) हे ऐश्वर्यवन् परमात्मन् ! (ते-इदं-पात्रं सनवित्तम्) तुभ्यमिदं पानस्थानं हृदयं सनात् सदातनात् प्राप्तमस्ति (शतक्रतो पिब एना सोमम्) हे बहुकृपाकर्मवन् दयाबुद्धिमन् ! एतेनोपासनारसं पिब गृहाण स्वीकुरु (मदिरस्य-मध्वः पूर्णः-आहावः) हर्षकरस्य मधुरस्य पूर्णः पानाशयोऽस्ति (यं विश्वे देवाः-इत्-अभिहर्यन्ति) यं सर्वे देवा-उपासका हि तव पानाय दातुं कामयन्ते ॥६॥