Go To Mantra

प्रा॒चीनं॑ ब॒र्हिः प्र॒दिशा॑ पृथि॒व्या वस्तो॑र॒स्या वृ॑ज्यत॒र अग्रे॒ अह्ना॑म् । व्यु॑ प्रथते वित॒रं वरी॑यो दे॒वेभ्यो॒ अदि॑तये स्यो॒नम् ॥

English Transliteration

prācīnam barhiḥ pradiśā pṛthivyā vastor asyā vṛjyate agre ahnām | vy u prathate vitaraṁ varīyo devebhyo aditaye syonam ||

Pad Path

प्रा॒चीन॑म् । ब॒र्हिः । प्र॒ऽदिशा॑ । पृ॒थि॒व्याः । वस्तोः॑ । अ॒स्याः । वृ॒ज्य॒ते॒ । अग्रे॑ । अह्ना॑म् । वि । ऊँ॒ इति॑ । प्र॒थ॒ते॒ । वि॒ऽत॒रम् । वरी॑यः । दे॒वेभ्यः॑ । अदि॑तये । स्यो॒नम् ॥ १०.११०.४

Rigveda » Mandal:10» Sukta:110» Mantra:4 | Ashtak:8» Adhyay:6» Varga:8» Mantra:4 | Mandal:10» Anuvak:9» Mantra:4


Reads times

BRAHMAMUNI

Word-Meaning: - (पृथिव्याः) वेदि के या प्रथित फैली हुई सृष्टि के (प्राचीनं बर्हिः) सामने प्रज्वलित अग्नि या पुरातन प्रवृद्ध ब्रह्म अग्नि (अस्याः-वस्तोः) इस वेदि के वास-प्रवर्तन के लिये या इस-सृष्टि के वास प्रवर्तन के लिये (प्रदिशा) विधि से या योग की प्रक्रिया से (अह्नाम्-अग्रे) दिनों के पूर्व (वृज्यते) अग्नि प्रकट किया जाता है या परमात्मा साक्षात्-किया जाता है, (वरीयः) अतिश्रेष्ठ (वितरम्) विस्तीर्ण (स्योनम्) सेवन करने योग्य हव्य या सुख (देवेभ्यः) वायु आदि देवों के लिये या जीवन्मुक्त आत्माओं के लिये (अदितये) पृथिवी के लिये या पृथिवीस्थ प्रजा के लिये (उ) अवश्य (वि प्रथते) विशिष्ट प्रवृद्ध होता है ॥४॥
Connotation: - वेदि में अग्नि प्रज्वलित होकर हव्य पदार्थ को वायु आदि देवताओं में फैला देता है और पृथिवी पर भी हव्य का प्रभाव डालता है एवं परमात्मा विस्तृत सृष्टि के अन्दर व्यापक हुआ जीवन्मुक्तों व साधारण पृथिवीस्थ प्रजाओं के लिये सुख पहुँचाता है ॥४॥
Reads times

BRAHMAMUNI

Word-Meaning: - (पृथिव्याः) वेद्याः “पृथिवी वेदिः” [ऐ० ५।८] प्रथितायाः सृष्टेर्वा (प्राचीनं बर्हिः) प्राक्स्थानं ज्योतिरग्निः “बर्हिः परिबर्हणात्” [निरु० ८।८] प्राक्तनं परिवृढं ब्रह्म ज्योतिर्वा (अस्याः-वस्तोः-) अस्या वेद्याः-वासाय प्रवर्तनाय, अस्याः सृष्टेः-वासाय प्रवर्तनाय वा (प्रदिशा-अह्नाम्-अग्रे वृज्यते) विधिना दिवसानामग्रे पूर्वं प्रकटीक्रियते, योगप्रकारेण साक्षात्क्रियते, (वरीयः वितरं स्योनम्) अतिश्रेष्ठं विस्तीर्णं सेवितव्यं हव्यसुखं वा (देवेभ्यः-अदितये-उ वि प्रथते) वायुप्रभृतिभ्यः पृथिव्यै-अवश्यं-विशिष्टं प्रवर्धते यद्वा जीवन्मुक्तेभ्यः पृथिवीस्थप्रजायै-अवश्यं विशिष्टं-प्रवर्धते ॥४॥