Go To Mantra

ए॒वा च॒ त्वं स॑रम आज॒गन्थ॒ प्रबा॑धिता॒ सह॑सा॒ दैव्ये॑न । स्वसा॑रं त्वा कृणवै॒ मा पुन॑र्गा॒ अप॑ ते॒ गवां॑ सुभगे भजाम ॥

English Transliteration

evā ca tvaṁ sarama ājagantha prabādhitā sahasā daivyena | svasāraṁ tvā kṛṇavai mā punar gā apa te gavāṁ subhage bhajāma ||

Pad Path

ए॒व । च॒ । त्वम् । स॒र॒मे॒ । आ॒ऽज॒गन्थ॑ । प्रऽबा॑धिता । सह॑सा । दैव्ये॑न । स्वसा॑रम् । त्वा॒ । कृ॒ण॒वै॒ । मा । पुनः॑ । गाः॒ । अप॑ । ते॒ । गवा॑म् । सु॒ऽभ॒गे॒ । भ॒जा॒म॒ ॥ १०.१०८.९

Rigveda » Mandal:10» Sukta:108» Mantra:9 | Ashtak:8» Adhyay:6» Varga:6» Mantra:4 | Mandal:10» Anuvak:9» Mantra:9


Reads times

BRAHMAMUNI

Word-Meaning: - (सरमे) हे सरणशील स्तनयित्नु-वाक् ! (एव च) ऐसे (त्वम्) तू (दैव्येन सहसा) देवसम्बन्धी या देवों में होनेवाले बल से (प्रबाधिता) प्रबाधित हुई प्रेरित हुई (आ जगन्थ) आई है, (त्वं स्वसारम्) तुझे बहिन (कृणवै) करें-बनावें हम (मा पुनः अपगाः) मत फिर देवों में लौट (सुभगे) हे सौभाग्यवती ! (ते) तेरे लिये (गवां भजाम) जलों का भाग देते हैं ॥९॥आध्यात्मिकयोजना−अच्छा तो ! देह से अन्य देह को प्राप्त होनेवाली चेतना ! परमात्मदेव के बल से प्रेरित शरीर में आई तुझे हम इन्द्रिय प्राण भगिनी-बहिन या स्वकीय चेतनत्व को सारयित्री प्रसारयित्री मानते हैं, शरीर से पुनः न जा, हे सुधनवती ! विषयप्रवृत्तियों का यथेष्ट भाग तेरे विभक्त करेंगे-देंगे ॥९॥
Connotation: - स्वार्थी लोग अनुचित धन पर अधिकार करनेवाले मध्य में किसी समझानेवाले को भी फुसलाया करते हैं, तू भी इसमें से भाग ले ले और हमारे पक्ष में रह ॥९॥
Reads times

BRAHMAMUNI

Word-Meaning: - (सरमे) हे सरणशीले स्तनयित्नु वाक् ! (एव च) एवं तर्हि (त्वं दैव्येन सहसा) त्वं देवसम्बन्धिना देवेषु भवेन वा बलेन (प्रबाधिता-आजगन्थ) प्रेरिताऽथागता (त्वां स्वसारं कृणवै) त्वां निजभगिनीं कुर्मः “छान्दसमेकवचनम्” (मा पुनः-अपगाः) तत्र देवेषु पुनर्माऽपगच्छ (सुभगे) हे सौभाग्यवति ! (ते गवां भजाम) तुभ्यं जलानां यथायोग्यं यथेच्छं वा भागं विभजाम विभक्तं (दद्मः) ॥९॥ आध्यात्मिकयोजना−एवं तर्हि देहाद् देहान्तरगन्ति चेतने ! परमात्मदेवभवेन परमात्मबलेन वा प्रेरिता शरीरे त्वां प्राप्ता वयमिन्द्रियप्राणाः भगिनी यद्वा स्वकीयं चेतनत्वं सारयित्रीं मन्यामहे शरीरात् पुनर्न गच्छ, सुधनवति ! विषयप्रवृत्तीनां यथेच्छभागं तुभ्यं विभक्तं करिष्यामो दास्यामः ॥९॥