Go To Mantra

अ॒यं नि॒धिः स॑रमे॒ अद्रि॑बुध्नो॒ गोभि॒रश्वे॑भि॒र्वसु॑भि॒र्न्यृ॑ष्टः । रक्ष॑न्ति॒ तं प॒णयो॒ ये सु॑गो॒पा रेकु॑ प॒दमल॑क॒मा ज॑गन्थ ॥

English Transliteration

ayaṁ nidhiḥ sarame adribudhno gobhir aśvebhir vasubhir nyṛṣṭaḥ | rakṣanti tam paṇayo ye sugopā reku padam alakam ā jagantha ||

Pad Path

अ॒यम् । नि॒ऽधिः । स॒र॒मे॒ । अद्रि॑ऽबुध्नः । गोभिः॑ । अश्वे॑भिः । वसु॑ऽभिः । निऽऋ॑ष्टः । रक्ष॑न्ति । तम् । प॒णयः॑ । ये । सु॒ऽगो॒पाः । रेकु॑ । प॒दम् । अल॑कम् । आ । ज॒ग॒न्थ॒ ॥ १०.१०८.७

Rigveda » Mandal:10» Sukta:108» Mantra:7 | Ashtak:8» Adhyay:6» Varga:6» Mantra:2 | Mandal:10» Anuvak:9» Mantra:7


Reads times

BRAHMAMUNI

Word-Meaning: - (सरमे) हे सरणशील स्तनयित्नु वाक् (अयं निधिः) यह कोष (अद्रिबुध्नः) मेघ जिसके बन्धक हैं, ऐसा है वह (गोभिः) बहुत गौवों के तुल्य (अश्वेभिः) बहुत घोड़ों के तुल्य (वसुभिः) बहुत धनों के तुल्य (न्यृष्टः) नितरां प्राप्त-अनायास प्राप्त (तं पणयः रक्षन्ति) उसकी गोरक्षक की भाँति मध्यस्थान के देव मेघ रक्षा करते हैं। (ये सुगोपाः) जो शोभन रक्षक हैं (रेकु पदम्) शङ्कित स्थान (अलकम्-आ जगन्थ) अलीक तुच्छ को प्राप्त हुई ॥७॥ आध्यात्मिकयोजना−हे सरणशील चेतना ! यह महासुखकोष बहुमूल्य है, स्तुतिकर्ता बन्धक व प्रवर्तक है, अनायास प्राप्त है, इन्द्रिय प्राण उसे रखते हैं, परन्तु नितान्त कल्याणकर है, यह शङ्कनीय है, व्यर्थ तू आई है ॥७॥
Connotation: - मेघों के अन्दर जो जल निहित हैं, वे बहुमूल्य हैं, बहुत गौवों, घोड़ों, धनों के तुल्य अनायास प्राप्त हैं, प्राणिमात्र के लिये हितकर हैं, इनके अन्दर सदा रुके रहेंगे, ऐसी शङ्का नहीं करनी चाहिये। वृष्टिविज्ञानवेत्ता इस बात को जानते हैं और जानना चाहिए, मेघ बरसेंगे और बरसकर रहेंगे ॥७॥
Reads times

BRAHMAMUNI

Word-Meaning: - (सरमे) हे सरणशीले स्तनयित्नु वाक् ! (अयं-निधिः) अयं कोषः (अद्रिबुध्नः) मेघाः-बुध्नाः-बन्धका यस्य तथाभूतः “अद्रिः मेघनाम” [निघ० १।१०] “वन्धे व्रधिबुधी च नक्” [उणादि० ३।५] अस्ति (गोभिः-अश्वेभिः-वसुभिः-न्यृष्टः) गोभिः-बहुगोभिस्तुल्यः, बहुभिरश्वै-स्तुल्यः बहुधनैस्तुल्यः-नितरां प्राप्तः, अप्रयासेन प्राप्तः (तं पणयः-रक्षन्ति) तं निधिं पणयो गोरक्षका इव रक्षका मध्यस्थाना देवाः रक्षन्ति (ये सुगोपाः) ये शोभनरक्षकाः सन्ति (रेकु पदम्-अलकम्-आ जगन्थ) शङ्कितम् “रेकु शङ्कितम्” [ऋ० ४।५।१२ दयानन्दः] ‘रेकृ शङ्कायाम्’ [भ्वादि०] ‘औणादिकः उः प्रत्ययः’ पदं स्थानमलीकं तुच्छमागतवती “अल धातोः क्र्यादिभ्यो वुन्” [उणादि० ५।३५] तथा “अलीकादयश्च” [उणादि० ४।२५] ‘अल धातोरीकन्’ ॥७॥ आध्यात्मिकयोजना−हे सरणशीले चेतने ! अयं सुखकोषः बहुमूल्यः, यस्य स्तुतिकर्त्तारो बन्धकाः प्रवर्त्तकाः सन्ति, अनायासेन प्राप्तः, इन्द्रियप्राणास्तं रक्षन्ति परन्तु नितान्तं कल्याणकरमिति शङ्कनीयमस्ति, व्यर्थं त्वमागता ॥७॥