Go To Mantra

भो॒जायाश्वं॒ सं मृ॑जन्त्या॒शुं भो॒जाया॑स्ते क॒न्या॒३॒॑ शुम्भ॑माना । भो॒जस्ये॒दं पु॑ष्क॒रिणी॑व॒ वेश्म॒ परि॑ष्कृतं देवमा॒नेव॑ चि॒त्रम् ॥

English Transliteration

bhojāyāśvaṁ sam mṛjanty āśum bhojāyāste kanyā śumbhamānā | bhojasyedam puṣkariṇīva veśma pariṣkṛtaṁ devamāneva citram ||

Pad Path

भो॒जाय॑ । अश्व॑म् । सम् । मृ॒ज॒न्ति॒ । आ॒शुम् । भो॒जाय॑ । आ॒स्ते॒ । क॒न्या॑ । शुम्भ॑माना । भो॒जस्य॑ । इ॒दम् । पु॒ष्क॒रिणी॑ऽइव । वेश्म॑ । परि॑ऽकृतम् । दे॒व॒मा॒नाऽइ॑व । चि॒त्रम् ॥ १०.१०७.१०

Rigveda » Mandal:10» Sukta:107» Mantra:10 | Ashtak:8» Adhyay:6» Varga:4» Mantra:5 | Mandal:10» Anuvak:9» Mantra:10


Reads times

BRAHMAMUNI

Word-Meaning: - (भोजाय) अन्यों का पालन करनेवाले के लिये (आशुम्) शीघ्रगामी (अश्वम्) घोड़े को (सं मृजन्ति) अलङ्कृत करते हैं-सजाते हैं सेवक (भोजाय) पालन करनेवाले के लिये (शुम्भमाना) शोभायमान (कन्या) नवयौवनसम्पन्न कमनीय कुमारी (आस्ते) स्थित है-विवाहार्थ तैयार है (भोजाय) पालन करनेवाले के लिये (इदं-वेश्म) यह घर (परिष्कृतम्) संस्कृत (पुष्करिणी-इव) कमलवाली जलस्थली के समान (चित्रं) दर्शनीय (देवमाना-इव) देवों ऊँचे विद्वान् शिल्पियों से निर्माण किया हुआ जैसा सदन है ॥१०॥
Connotation: - अन्यों का पालन करने के लिये सवारी करने को सुसज्जित घोड़ा, सुन्दर यौवनसम्पन्न कुमारी विवाह करने को, कमल जलस्थली के समान गृह दर्शनीय होता है रहने को ॥१०॥
Reads times

BRAHMAMUNI

Word-Meaning: - (भोजाय-आशुम्-अश्वं सं मृजन्ति) अन्यान् भोजयित्रे पालयित्रे राज्ञे शीघ्रगामिनमश्वं समलङ्कुर्वन्ति सेवकाः, “मृजु अलङ्कारे” [चुरादि०] (भोजाय शुम्भमाना कन्या-आस्ते) पालयित्रे, शोभायमाना नवयौवनसम्पन्ना कमनीया कुमारी स्थिता भवति (भोजस्य-इदं वेश्म परिष्कृतं पुष्करिणी-इव) पालयितुरिदं गृहं संस्कृतं कमलवतीजलभूमिसमानं सम्पादयन्ति परिचराः (चित्रं देवमाना-इव) चायनीयं दर्शनीयं देवमानं “आकारादेशश्छान्दसः” देवैर्मानं निर्माणं कृतं यस्य तादृशमस्ति ॥१०॥