Go To Mantra

ऋ॒ध्याम॒ स्तोमं॑ सनु॒याम॒ वाज॒मा नो॒ मन्त्रं॑ स॒रथे॒होप॑ यातम् । यशो॒ न प॒क्वं मधु॒ गोष्व॒न्तरा भू॒तांशो॑ अ॒श्विनो॒: काम॑मप्राः ॥

English Transliteration

ṛdhyāma stomaṁ sanuyāma vājam ā no mantraṁ sarathehopa yātam | yaśo na pakvam madhu goṣv antar ā bhūtāṁśo aśvinoḥ kāmam aprāḥ ||

Pad Path

ऋ॒ध्याम॑ । स्तोम॑म् । स॒नु॒याम॑ । वाज॑म् । आ । नः॒ । मन्त्र॑म् । स॒ऽरथा॑ । इ॒ह । उप॑ । या॒त॒म् । यशः॑ । न । प॒क्वम् । मधु॑ । गोषु॑ । अ॒न्तः । आ । भू॒तऽअं॑शः । अ॒श्विनोः॑ । काम॑म् । अ॒प्राः॒ ॥ १०.१०६.११

Rigveda » Mandal:10» Sukta:106» Mantra:11 | Ashtak:8» Adhyay:6» Varga:2» Mantra:6 | Mandal:10» Anuvak:9» Mantra:11


Reads times

BRAHMAMUNI

Word-Meaning: - (स्तोमम्-ऋध्याम) स्तुति करने योग्य ज्ञान के प्रतिधान स्तर को बढ़ावें (वाजं सनुयाम) आत्मबल को तथा कार्यबल को सेवन करें (नः-मन्त्रम्) हमारे मननीय ज्ञानप्रदान स्थान को (सरथा-इह-उपयातम्) समान रथवाले या समान रमणीय लक्ष्यवाले होकर प्राप्त होवो (यतः-न पक्वम्) पके अन्न की भाँति (अश्विनोः-गोषु-अन्तरा मधु) हे अध्यापक उपदेशक तुम्हारी ज्ञानभूमियाँ मन आदि के अन्दर मधुरूप (भूतांशः) सर्ववस्तुविषयक ज्ञानसार (कामम्-अप्राः) कमनीय क्रियाविधान को पूरा करे ॥११॥
Connotation: - मनुष्य ज्ञान के स्तर को बढ़ावें, आत्मबल तथा कार्यबल को जीवन में घटावें, इसके लिए अध्यापक और उपदेशकों को ज्ञानसदन सम्मलेन में बुलाकर उनके पके हुए अन्न की भाँति मन आदि में वह सर्वविषयक ज्ञानसार सब कमनीय क्रियाओं का साधनेवाला है, उसे ग्रहण करें ॥११॥
Reads times

BRAHMAMUNI

Word-Meaning: - (स्तोमम्-ऋध्याम) स्तुत्यं ज्ञानप्रतिधिं प्रतिधानस्थानं वा “स्तोमा आसन्-प्रतिधयः” वर्धयेम (वाजं सनुयाम) आत्मबलं कार्यबलं वा “वाजः बलनाम” [निघ० २।९] सम्भजेमहि (नः-मन्त्रम्-सरथा-इह-उपयातम्) सरथौ समानरमणीयलक्ष्यौ सन्तौ समानयानौ वा-मन्त्रं मननीयज्ञानदानस्थानं खलूपगच्छतम्-उपगतौ-उपयुक्तौ वा भवतं (यशः-न पक्वम्) पक्वमन्नमिव “यशोऽन्ननाम” [निघ० २।७] (अश्विनोः-गोषु-अन्तरा मधु) युवयोरध्यापकोपदेशकयोर्भूमिषु-ज्ञानभूमिषु मनःप्रभृतिषु मध्ये वर्तमानं मधु (भूतांशः) यश्च सर्ववस्तुविषयकज्ञानसारोऽस्ति सः (कामम्-अप्राः) कमनीयं क्रियाविधानं पूरयेत् “प्रा पूरणे” [अदादि०] ॥११॥