Go To Mantra

प्रास्तौ॑दृ॒ष्वौजा॑ ऋ॒ष्वेभि॑स्त॒तक्ष॒ शूर॒: शव॑सा । ऋ॒भुर्न क्रतु॑भिर्मात॒रिश्वा॑ ॥

English Transliteration

prāstaud ṛṣvaujā ṛṣvebhis tatakṣa śūraḥ śavasā | ṛbhur na kratubhir mātariśvā ||

Pad Path

प्र । अ॒स्तौ॒त् । ऋ॒ष्वऽओ॑जाः॒ । ऋ॒ष्वेभिः॑ । त॒तक्ष॑ । शूरः॑ । शव॑सा । ऋ॒भुः । न । क्रतु॑ऽभिः । मा॒त॒रिश्वा॑ ॥ १०.१०५.६

Rigveda » Mandal:10» Sukta:105» Mantra:6 | Ashtak:8» Adhyay:5» Varga:27» Mantra:1 | Mandal:10» Anuvak:9» Mantra:6


Reads times

BRAHMAMUNI

Word-Meaning: - (ऋष्वौजाः) महान् ओजस्वी परमात्मा (ऋष्वेभिः) महान् गुणों से उसका स्तुतिकर्ता (प्र अस्तौत्) बहुत स्तुति करता है, वह परमात्मा (शूरः) विक्रान्त (शवसा) अपने बल से (ततक्ष) इस जगत् को रचता है (ऋभुः-न) जैसे कोई शिल्पी रथकार रथ को रचता है (क्रतुभिः) कर्मों से (मातरिश्वा) महान् आकाश में गति करनेवाला व्यापनेवाला परमात्मा  है ॥६॥
Connotation: - महान् ओजस्वी परमात्मा अपने महान् गुणों से स्तुत किया जाना चाहिए, वह अपने बल से जगत् को रचता है और विविध कर्मों द्वारा महान् आकाश में भी व्यापनेवाला परमात्मा भासित होता है ॥६॥
Reads times

BRAHMAMUNI

Word-Meaning: - (ऋष्वौजाः) महौजस्वी “ऋष्वः-महन्नाम” [निघ० ३।३] (ऋष्वेभिः) महद्गुणैस्तस्य स्तुतिकर्त्ता (प्र अस्तौत्) प्रकृष्टं स्तौति स च परमात्मा (शूरः-शवसा ततक्ष) विक्रान्तो बलेन एतज्जगत्तक्षति करोति “तक्षति करोतिकर्मा” [निरु० ४।१९] (ऋभुः-न क्रतुभिः-मातरिश्वा) यथा कश्चिच्छिल्पी रथं तक्षति करोति-ऋभू रथस्याङ्गानि सन्दधत् परुषा परुः” कर्मभिः सोऽन्तरिक्षे महाकाशे व्याप्नुवन् सन् जगत् करोति “मातरिश्वा मातर्यन्तरिक्षे श्वसिति” [निरु० ७।२६] ॥६॥