Go To Mantra

स॒हस्र॑वाजमभिमाति॒षाहं॑ सु॒तेर॑णं म॒घवा॑नं सुवृ॒क्तिम् । उप॑ भूषन्ति॒ गिरो॒ अप्र॑तीत॒मिन्द्रं॑ नम॒स्या ज॑रि॒तुः प॑नन्त ॥

English Transliteration

sahasravājam abhimātiṣāhaṁ suteraṇam maghavānaṁ suvṛktim | upa bhūṣanti giro apratītam indraṁ namasyā jarituḥ pananta ||

Pad Path

स॒हस्र॑ऽवाजम् । अ॒भि॒मा॒ति॒ऽसह॑म् । सु॒तेऽर॑णम् । म॒घऽवा॑नम् । सु॒ऽवृ॒क्तिम् । उप॑ । भू॒ष॒न्ति॒ । गिरः॑ । अप्र॑तिऽइतम् । इन्द्र॑म् । न॒म॒स्याः । ज॒रि॒तुः । प॒न॒न्त॒ ॥ १०.१०४.७

Rigveda » Mandal:10» Sukta:104» Mantra:7 | Ashtak:8» Adhyay:5» Varga:25» Mantra:2 | Mandal:10» Anuvak:9» Mantra:7


Reads times

BRAHMAMUNI

Word-Meaning: - (सहस्रवाजम्) बहुत बलवान् (अभिमातिषाहम्) अभिमानी शत्रु का अभिभव करनेवाले (सुतेरणम्) उत्पन्न जगत् में रममाण (सुवृक्तिम्) शोभन स्तुतिवाले (मघवानम्) ऐश्वर्यवान् (अप्रतीतम्) किसी से भी आक्रमण के अयोग्य या तुलना से रहित (इन्द्रम्) परमात्मा को (जरितुः) स्तुति करनेवाले की (गिरः) स्तुतियाँ (उप भूषन्ति) प्रसिद्ध करती हैं (नमस्याः) प्रार्थनाएँ (पनन्त) प्रशंसित करती हैं ॥७॥
Connotation: - परमात्मा बहुत बलवान्, अभिमानी को दबानेवाला, किसी से आक्रमण अयोग्य, प्रेरणारहित है, स्तुति करनेवाले अपनी स्तुतियों से उसे प्रसिद्ध करते हैं, वह स्तुति के योग्य है, उसकी स्तुति करनी चाहिए ॥७॥
Reads times

BRAHMAMUNI

Word-Meaning: - (सहस्रवाजम्) बहु बलवन्तम् (अभिमातिषाहम्) अभिमानिनं शत्रुमभिभवति यस्तं (सुतेरणम्) सुते उत्पन्ने जगति रममाणं (सुवृक्तिम्) शोभनस्तुतिकम् (मघवानम्) ऐश्वर्यवन्तं (अप्रतीतम्) केनापि न प्रतिगन्तव्यं यद्वा प्रतिमानरहितं (इन्द्रम्) परमात्मानम् (जरितुः) स्तोतुः (गिरम्-उप भूषन्ति) स्तुतयः प्रसिद्धं कुर्वन्ति (नमस्याः पनन्त) प्रार्थनाः प्रशंसन्ति “पनन्त प्रशंसेयुः” [यजु० ३३।२८ दयानन्दः] ॥७॥