Go To Mantra

प्रणी॑तिभिष्टे हर्यश्व सु॒ष्टोः सु॑षु॒म्नस्य॑ पुरु॒रुचो॒ जना॑सः । मंहि॑ष्ठामू॒तिं वि॒तिरे॒ दधा॑ना स्तो॒तार॑ इन्द्र॒ तव॑ सू॒नृता॑भिः ॥

English Transliteration

praṇītibhiṣ ṭe haryaśva suṣṭoḥ suṣumnasya pururuco janāsaḥ | maṁhiṣṭhām ūtiṁ vitire dadhānā stotāra indra tava sūnṛtābhiḥ ||

Pad Path

प्रनी॑तिऽभिः । ते॒ । ह॒रि॒ऽअ॒श्व॒ । सु॒ऽस्तोः । सु॒सु॒म्नस्य॑ । पु॒रु॒ऽरुचः॑ । जना॑सः । मंहि॑ष्ठाम् । ऊ॒तिम् । वि॒ऽतिरे॑ । दधा॑नाः । स्तो॒तारः॑ । इ॒न्द्र॒ । तव॑ । सू॒नृता॑भिः ॥ १०.१०४.५

Rigveda » Mandal:10» Sukta:104» Mantra:5 | Ashtak:8» Adhyay:5» Varga:24» Mantra:5 | Mandal:10» Anuvak:9» Mantra:5


Reads times

BRAHMAMUNI

Word-Meaning: - (हर्यश्व) हे सब पदार्थों के ग्रहण करनेवाले व्यापक गुणों से युक्त (इन्द्र) परमात्मन् ! (ते सुष्टोः) तुझ सुष्ठु स्तुति करनेयोग्य (सुषुम्नस्य) शोभन सुखप्रद (पुरुरुचः) बहुत प्रकाशमान की (मंहिष्ठाम्) प्रशंसनीया (ऊतिम्) रक्षा को (दधानाः) धारण करते हुए (स्तोतारः-जनासः) स्तुति करनेवाले जन (तव) तेरी (सूनृताभिः) शोभनवाणियों (प्रणीताभिः) और स्तुतियों द्वारा (वितिरे) संसारसागर को पार करने में समर्थ होते हैं ॥५॥
Connotation: - जो मनुष्य सब सुखों के भण्डार ज्ञानप्रकाशक स्तुति करने योग्य की रक्षा-दया के पात्र होकर उसके लिए मधुर वाणियों से गुणगान और स्तुतियों से मान करते हैं, वे संसारसागर को पार करने में समर्थ होते हैं ॥५॥
Reads times

BRAHMAMUNI

Word-Meaning: - (हर्यश्वः इन्द्र) हे सर्वपदार्थहारिव्यापनगुणवन् परमात्मन् ! (ते सुष्टोः सुषुम्नस्य पुरुरुचः) तव स्तुतियोग्यस्य सुष्ठु सुम्नं सुखं यस्मात् तथाभूतस्य बहुप्रकाशमानस्य (मंहिष्ठाम्-ऊतिम्) प्रशंसनीयां रक्षां (दधानाः) स्तोतारः-जनासः धारयन्तः स्तोतारो जनाः (तव सूनृताभिः-प्रणीताभिः) तव शोभनाभिः स्तुतिभिश्च (वितिरे) संसारसागरं वितरितुं समर्था भवन्तीति शेषः “तॄ प्लवनसन्तरणयोः” [भ्वादि०] ततो विपूर्वात् क्विपि वितिर् “ॠत इद्धातोः” [अष्टा० ७।१।१००] इकारो रपरः, चतुर्थ्यां वितिरे प्रयोगः ॥५॥