Go To Mantra

प्री॒णी॒ताश्वा॑न्हि॒तं ज॑याथ स्वस्ति॒वाहं॒ रथ॒मित्कृ॑णुध्वम् । द्रोणा॑हावमव॒तमश्म॑चक्र॒मंस॑त्रकोशं सिञ्चता नृ॒पाण॑म् ॥

English Transliteration

prīṇītāśvān hitaṁ jayātha svastivāhaṁ ratham it kṛṇudhvam | droṇāhāvam avatam aśmacakram aṁsatrakośaṁ siñcatā nṛpāṇam ||

Pad Path

प्री॒णी॒त । अश्वा॑न् । हि॒तम् । ज॒या॒थ॒ । स्व॒स्ति॒ऽवाह॑म् । रथ॑म् । इत् । कृ॒णु॒ध्व॒म् । द्रोण॑ऽआहावम् । अ॒व॒तम् । अश्म॑ऽचक्रम् । अंस॑त्रऽकोशम् । सि॒ञ्च॒त॒ । नृ॒ऽपान॑म् ॥ १०.१०१.७

Rigveda » Mandal:10» Sukta:101» Mantra:7 | Ashtak:8» Adhyay:5» Varga:19» Mantra:1 | Mandal:10» Anuvak:9» Mantra:7


Reads times

BRAHMAMUNI

Word-Meaning: - (अश्वान्) इस प्रकार घास आदि की उत्पत्ति हो जाने पर घोड़े आदि को (प्रीणीत) तृप्त करो (हितं जयाथ) हित अन्न को प्राप्त करो (स्वस्तिवाहम्) इस प्रकार घास अन्न से समृद्ध होते हुए कल्याणवाहक (रथम्-इत्) रथ को अवश्य (कृणुध्वम्) करो-बनाओ (द्रोणाहावम्) काष्ठमय जलपात्रवाले (अश्मचक्रम्) व्याप्त चक्रवाले-घूमते हुए चक्र से युक्त (अवतम्) कुएँ को (अंसत्रम्) गति करते हुए यन्त्रों के रक्षक (कोशम्) गुप्त घर को बनाओ (नृपानम्) कृषि के नेताओं-कृषकजनों की रक्षा जिससे हो, ऐसे खेत को (सिञ्चत) सींचो-प्रवृद्ध करो ॥७॥ 
Connotation: - घास आदि से घोड़े आदि पशुओं को तृप्त करना-काष्ठमय पात्रवाले चक्र या व्याप्त गतिवाले चक्र से युक्त कुएँ को बनाना, गतिमय चक्रयन्त्रों से गुप्त स्थान को बनाना खेत सींचना चाहिये ॥७॥
Reads times

BRAHMAMUNI

Word-Meaning: - (अश्वान् प्रीणीत) एवं घासादीनामुत्पत्तौ सत्यामश्वादीन् तर्पयत (हितं जयाथ) हितकरमन्नं लभध्वम् (स्वस्तिवाहं रथम्-इत्-कृणुध्वम्) एवं यवसान्नसमृद्धाः सन्तः कल्याणवाहकं रथमपि कुरुत (द्रोणाहावम्-अवतम्-अश्मचक्रम्) काष्ठमयं जलपात्रवन्तं तथा व्याप्तचक्रं भ्रमच्चक्रवन्तं कूपम् (अंसत्र-कोशम्) “अंसान् गत्यादीन् रक्षतस्तौ” [ऋ० ४।३४।९ दयानन्दः] रक्षति यस्मिन् तथाभूतं कोशगृहं (नृपानम्) नॄणां नराणां कृषिनेतॄणां रक्षणस्थानञ्च तथाभूतं क्षेत्रं (सिञ्चत) जलं दत्त्वा सम्पन्नं कुरुत-प्रवर्धयत ॥७॥