Go To Mantra

ऊ॒र्ध्वो ग्रावा॑ वसवोऽस्तु सो॒तरि॒ विश्वा॒ द्वेषां॑सि सनु॒तर्यु॑योत । स नो॑ दे॒वः स॑वि॒ता पा॒युरीड्य॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥

English Transliteration

ūrdhvo grāvā vasavo stu sotari viśvā dveṣāṁsi sanutar yuyota | sa no devaḥ savitā pāyur īḍya ā sarvatātim aditiṁ vṛṇīmahe ||

Pad Path

ऊ॒र्ध्वः । ग्रावा॑ । व॒स॒वः॒ । अ॒स्तु॒ । सो॒तरि॑ । विश्वा॑ । द्वेषां॑सि । स॒नु॒तः । यु॒यो॒त॒ । सः । नः॒ । दे॒वः । स॒वि॒ता । पा॒युः । ईड्यः॑ । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥ १०.१००.९

Rigveda » Mandal:10» Sukta:100» Mantra:9 | Ashtak:8» Adhyay:5» Varga:17» Mantra:3 | Mandal:10» Anuvak:9» Mantra:9


Reads times

BRAHMAMUNI

Word-Meaning: - (वसवः) हे बसानेवाले मनुष्यों ! (ऊर्ध्वः) उत्कृष्ट-ऊँचा (ग्रावा) विद्वान् (सोतरि) उत्पादक परमात्मा में (अस्तु) स्थिर होवे (विश्वा) सारे द्वेष भावों को (द्वेषांसि) अन्तर्हित-अन्दर ही अन्दर (युयोत) विलीन करे (सः) वह (सविता) उत्पादक (देवः) परमात्मदेव (नः) हमारा (ईड्यः) स्तुति करने योग्य है (सर्वतातिम्०) पूर्ववत् ॥९॥
Connotation: - ऊँचा विद्वान् वह ही है, जो अपने को परमात्मा में स्थिर करता है और द्वेषभावों को अपने अन्दर ही विलीन कर देता है, परमात्मदेव हमारा स्तुति करने योग्य है, उस जगद्विस्तारक अनश्वर को अपनाना और मानना चाहिये ॥९॥
Reads times

BRAHMAMUNI

Word-Meaning: - (वसवः) हे वासयितारो जनाः ! (ऊर्ध्वः-ग्रावा) उत्कृष्टो विद्वान् (सोतरि-अस्तु) उत्पादकपरमात्मनि स्थिरीभवतु (विश्वा द्वेषांसि) विश्वानि द्वेषवृत्तानि (सनुतः-युयोत) अन्तर्हितं करोतु (सः सविता देवः-नः) स उत्पादकः परमात्मदेवोऽस्माकं (ईड्यः) स्तुत्योऽस्ति तं (सर्वतातिम्०) पूर्ववत् ॥९॥