Go To Mantra

इन्द्रो॑ अ॒स्मे सु॒मना॑ अस्तु वि॒श्वहा॒ राजा॒ सोम॑: सुवि॒तस्याध्ये॑तु नः । यथा॑यथा मि॒त्रधि॑तानि संद॒धुरा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥

English Transliteration

indro asme sumanā astu viśvahā rājā somaḥ suvitasyādhy etu naḥ | yathā-yathā mitradhitāni saṁdadhur ā sarvatātim aditiṁ vṛṇīmahe ||

Pad Path

इन्द्रः॑ । अ॒स्मे इति॑ । सु॒ऽमनाः॑ । अ॒स्तु॒ । वि॒श्वहा॑ । राजा॑ । सोमः॑ । सु॒वि॒तस्य॑ । अधि॑ । ए॒तु॒ । नः॒ । यथा॑ऽयथा । मि॒त्रऽधि॑तानि । स॒म्ऽद॒धुः । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥ १०.१००.४

Rigveda » Mandal:10» Sukta:100» Mantra:4 | Ashtak:8» Adhyay:5» Varga:16» Mantra:4 | Mandal:10» Anuvak:9» Mantra:4


Reads times

BRAHMAMUNI

Word-Meaning: - (इन्द्रः) ऐश्वर्यवान् परमात्मा (अस्मे) हमारे लिए (विश्वहा) सर्वदा (सुमनाः) सुमन-अच्छा मन प्राप्त करानेवाला (अस्तु) हो (राजा सोमः) सर्वत्र राजमान प्रेरक परमात्मा (नः) हमारा (सुवितस्य) सुस्तुत वचन का (अधि एतु) स्मरण करे (यथा यथा) जिस-जिस प्रकार से (मित्रधितानि) मित्र परमात्मा के लिए धृत-निश्चित-सेवित वचन (सन्दधुः) परमात्मा में संस्थापित करें, (सर्वतातिम्०) पूर्ववत् ॥४॥
Connotation: - परमात्मा की स्तुति करने से मन अच्छा बनता है और उसके प्रति किये हुए स्तुतिवचन परमात्मा में संस्थापित कर देते हैं, उस जगद्विस्तारक अविनाशी परमात्मा को मानना और अपनाना चाहिये ॥४॥
Reads times

BRAHMAMUNI

Word-Meaning: - (इन्द्रः) ऐश्वर्यवान् परमात्मा (अस्मे-विश्वहा सुमनाः-अस्तु) अस्मभ्यं सर्वदा सुमनो यस्माद् भवति तथाभूतः शोभनमनः प्रापयिता भवतु (राजा सोमः-नः-सुवितस्य-अधि एतु) सर्वत्र राजमानः प्रेरकः परमात्माऽस्माकं सुवितं सुस्तुतं वचनं स्मरतु प्राप्नोतु (यथा यथा) येन येन प्रकारेण (मित्रधितानि सन्दधुः) मित्राय धितानि धृतानि स्तुतिवचनानि-अस्मान् परमात्मनि संस्थापयन्तु (सर्वतातिम्०) पूर्ववत् ॥४॥