Go To Mantra

चि॒त्रस्ते॑ भा॒नुः क्र॑तु॒प्रा अ॑भि॒ष्टिः सन्ति॒ स्पृधो॑ जरणि॒प्रा अधृ॑ष्टाः । रजि॑ष्ठया॒ रज्या॑ प॒श्व आ गोस्तूतू॑र्षति॒ पर्यग्रं॑ दुव॒स्युः ॥

English Transliteration

citras te bhānuḥ kratuprā abhiṣṭiḥ santi spṛdho jaraṇiprā adhṛṣṭāḥ | rajiṣṭhayā rajyā paśva ā gos tūtūrṣati pary agraṁ duvasyuḥ ||

Pad Path

चि॒त्रः । ते॒ । भा॒नुः । क्र॒तु॒ऽप्राः । अ॒भि॒ष्टिः । सन्ति॑ । स्पृधः॑ । ज॒र॒णि॒ऽप्राः । अधृ॑ष्टाः । रजि॑ष्टया । रज्या॑ । प॒श्वः । आ । गोः । तूतू॑र्षति । परि॑ । अग्र॑म् । दु॒व॒स्युः ॥ १०.१००.१२

Rigveda » Mandal:10» Sukta:100» Mantra:12 | Ashtak:8» Adhyay:5» Varga:17» Mantra:6 | Mandal:10» Anuvak:9» Mantra:12


Reads times

BRAHMAMUNI

Word-Meaning: - (ते) हे परमात्मन् ! तेरा (भानुः) शक्तिरूप प्रकाश (चित्रः) दर्शनीय (क्रतुप्राः) कर्मों को पूर्ण करनेवाला फल प्रदान करके (अभिष्टिः) अभिकाङ्क्षा करने योग्य-चाहने योग्य (स्पृधः) तेरी इच्छाएँ (जरणिप्राः) स्तुति करनेवाले को पूर्ण करनेवाली (अधृष्टाः सन्ति) अबाध्य हैं (गोः पश्वः) जैसे गौ पशु का (दुवस्युः) परिचारक-सेवा करनेवाला (रजिष्ठया रज्वा) अतिसरल-अति कोमल रस्सी से (अग्रम्) आगे-अपने सम्मुख (परि-आ-तूतूर्षति) इधर-उधर से शीघ्र प्राप्त करता है, वैसे तेरा परिचारक स्तोता सरल स्तुति से तुझे अपने सम्मुख शीघ्रता से प्राप्त करता है ॥१२॥
Connotation: - परमात्मा की शक्ति का प्रकाश करनेवाले को परमात्मा कर्मफल से भर देता है, उसकी इच्छाएँ  स्तुति करनेवाले को कामनाओं से पूर्ण कर देती हैं, किन्तु स्तुति करनेवाले की स्तुति अति सरल होने पर वह परमात्मा को अपनी ओर आकर्षित कर लेता है, जैसे गौ की सेवा करनेवाला कोमल डोरी से गौ को अपनी ओर खींच लेता है ॥१२॥
Reads times

BRAHMAMUNI

Word-Meaning: - (ते) हे परमात्मन् ! तव (भानुः) शक्तिरूपः प्रकाशः (चित्रः) चायनीयो दर्शनीयः (क्रतुपाः) कर्मणां पूरको यथोचितफलप्रदानेन (अभिष्टिः) अभिकाङ्क्षणीयः (स्पृधः-जरणिप्राः) तव स्पृहाः “स्पृह धातोः क्विप् हकारस्य धकारश्छान्दसः” स्तोतॄणां कामपूरयित्र्यः (अधृष्टाः सन्ति) अबाध्याः सन्ति (गोः पश्वः) यथा गोः पशोः (दुवस्युः) परिचारकः “दुवस्यति परिचरणकर्मा” [निघं० ३।५] (रजिष्ठया रज्या) अति सरलया रज्वा “वकारलोपश्छान्दसः” (अग्रं परि-आ तूतूर्षति) स्वग्रं सम्मुखं त्वरया प्रापयति तथा तव परिचारकः स्तोता सरलतया स्तुत्या त्वां स्वाग्रं त्वरया प्रापयति ॥१२॥