Go To Mantra

क्र॒तु॒प्रावा॑ जरि॒ता शश्व॑ता॒मव॒ इन्द्र॒ इद्भ॒द्रा प्रम॑तिः सु॒ताव॑ताम् । पू॒र्णमूध॑र्दि॒व्यं यस्य॑ सि॒क्तय॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥

English Transliteration

kratuprāvā jaritā śaśvatām ava indra id bhadrā pramatiḥ sutāvatām | pūrṇam ūdhar divyaṁ yasya siktaya ā sarvatātim aditiṁ vṛṇīmahe ||

Pad Path

क्र॒तु॒ऽप्रावा॑ । ज॒रि॒ता । शश्व॑ताम् । अवः॑ । इन्द्रः॑ । इत् । भ॒द्रा । प्रऽम॑तिः । सु॒तऽव॑ताम् । पू॒र्णम् । ऊधः॑ । दि॒व्यम् । यस्य॑ । सि॒क्तये॑ । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥ १०.१००.११

Rigveda » Mandal:10» Sukta:100» Mantra:11 | Ashtak:8» Adhyay:5» Varga:17» Mantra:5 | Mandal:10» Anuvak:9» Mantra:11


Reads times

BRAHMAMUNI

Word-Meaning: - (इन्द्रः) ऐश्वर्यवान् परमात्मा (क्रतुप्रावा) कर्मों का पूरण करनेवाला फलप्रदान करके (शश्वतां जरिता) महान् पदार्थों का भी जीर्ण करनेवाला (सुतवताम्) उपासनारस सम्पादन करनेवालों का (अवः) रक्षक (यस्य) जिस परमात्मा की (भद्रा प्रमतिः) कल्याण करनेवाली प्रकृष्ट मति है (पूर्णं दिव्यम्-ऊधः) गौ के उधस् लेने के समान आनन्दपूर्ण अलौकिक मोक्षधाम है, (सिक्तये) उपासक को सींचने के लिये (सर्वतातिम्०) पूर्ववत् ॥११॥
Connotation: - परमात्मा महाकारवाले पदार्थों को भी जीर्ण करनेवाला उपासकों का रक्षक है, उसकी प्रकृष्ट मति कल्याण करनेवाली, वह उपासकों के लिये अमृत आनन्दपूर्ण महान् पात्र को रखता है, उपासक आत्मा को सिञ्चित करने के लिये उस जगद्विस्तारक अविनाशी को मानना अपनाना चाहिये ॥११॥
Reads times

BRAHMAMUNI

Word-Meaning: - (इन्द्रः क्रतु-प्रावा) ऐश्वर्यवान् परमात्मा हि कर्मणां पूरयिता तत्फलप्रदानेन “क्रतुः कर्मनाम” [निघ० २।१] “प्रा पूरणे” [अदादि०] ततः “आतो मनिन्क्वनिब्वनिपश्च” [अष्टा० ३।२।७४] इति वनिप् (शश्वतां जरिता) बहूनाम्-मरुत्परिमाणवतामपि “शश्वत् बहुनाम” [निघ० ३।१] जरयिता जरां प्रापयिता-अन्तर्गतो णिजर्थः (सुतवताम्-अवः-यस्य भद्रा प्रमतिः) सम्पादितोपासनवतां रक्षकोऽस्ति, यस्य कल्याणकारिणी प्रकृष्टमतिरस्ति (पूर्णम्-ऊधः-दिव्यं सिक्तये) यस्य पूर्णमूधो गोरूधोवदमृतरसपूर्णमलौकिकमुपासकात्मनः सेचनायास्ति (सर्वतातिम्०) पूर्ववत् ॥११॥