Go To Mantra

रा॒यो बु॒ध्नः सं॒गम॑नो॒ वसू॑नां य॒ज्ञस्य॑ के॒तुर्म॑न्म॒साध॑नो॒ वेः। अ॒मृ॒त॒त्वं रक्ष॑माणास एनं दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाम् ॥

English Transliteration

rāyo budhnaḥ saṁgamano vasūnāṁ yajñasya ketur manmasādhano veḥ | amṛtatvaṁ rakṣamāṇāsa enaṁ devā agniṁ dhārayan draviṇodām ||

Mantra Audio
Pad Path

रा॒यः। बु॒ध्नः। स॒म्ऽगम॑नः। वसू॑नाम्। य॒ज्ञस्य॑। के॒तुः। म॒न्म॒ऽसाध॑नः। वेः। अ॒मृ॒त॒ऽत्वम्। रक्ष॑माणासः। ए॒न॒म्। दे॒वाः। अ॒ग्निम्। धा॒र॒य॒न्। द्र॒वि॒णः॒ऽदाम् ॥ १.९६.६

Rigveda » Mandal:1» Sukta:96» Mantra:6 | Ashtak:1» Adhyay:7» Varga:4» Mantra:1 | Mandal:1» Anuvak:15» Mantra:6


Reads times

SWAMI DAYANAND SARSWATI

फिर वह परमेश्वर कैसा है, इस विषय को अगले मन्त्र में कहा है ।

Word-Meaning: - हे मनुष्यो ! (वेः) मनोहर (यज्ञस्य) अच्छे प्रकार समझाने योग्य विद्याबोध को (बुध्नः) समझाने और (केतुः) सब व्यवहारों को अनेक प्रकारों से चितानेवाला (मन्मसाधनः) वा विचारयुक्त कामों को सिद्ध कराने तथा (रायः) विद्या, चक्रवर्त्तिराज्य, धन और (वसूनाम्) तेंतीस देवताओं में अग्नि, पृथिवी आदि देवताओं का (सङ्गमनः) अच्छे प्रकार प्राप्त करानेवाला है वा (अमृतत्वम्) मोक्षमार्ग को (रक्षमाणासः) राखे हुए (देवाः) आप्त विद्वान् जन जिस (द्रविणोदाम्) धन आदि पदार्थ देनेवाले के समान सब जगत् को देनेहारे (अग्निम्) परमेश्वर को (धारयन्) धारण करते वा कराते हैं (एनम्) उसी को तुम लोग इष्टदेव मानो ॥ ६ ॥
Connotation: - जीवनमुक्त अर्थात् देहाभिमान आदि को छोड़े हुए वा शरीरत्यागी मुक्त विद्वान् जन जिसका आश्रय करके आनन्द को प्राप्त होते हैं, वही ईश्वर सबके उपासना करने योग्य है ॥ ६ ॥
Reads times

SWAMI DAYANAND SARSWATI

पुनः स कीदृश इत्युपदिश्यते ।

Anvay:

यो वेर्यज्ञस्य बुध्नः केतुर्मन्मसाधनो रायो वसूनां सङ्गमनो वाऽमृतत्वं रक्षमाणासो देवा यं द्रविणोदामग्निं धारयंस्तमेवैनमिष्टदेवं यूयं मन्यध्वम् ॥ ६ ॥

Word-Meaning: - (रायः) विद्याचक्रवर्त्तिराज्यधनस्य (बुध्नः) यो बोधयति सर्वान्पदार्थान्वेदद्वारा सः (सङ्गमनः) यः सम्यग्गमयति सः (वसूनाम्) अग्निपृथिव्याद्यष्टानां त्रयस्त्रिंशद्देवान्तर्गतानाम् (यज्ञस्य) सङ्गमनीयस्य विद्याबोधस्य (केतुः) ज्ञापकः (मन्मसाधनः) यो मन्मानि विचारयुक्तानि कार्य्याणि साधयति सः (वेः) कमनीयस्य (अमृतत्वम्) प्राप्तमोक्षाणां भावम् (रक्षमाणासः) ये रक्षन्ति ते (एनम्) यथोक्तम् (देवाः, अग्निम्०) इति पूर्ववत् ॥ ६ ॥
Connotation: - जीवनमुक्ता विदेहमुक्ता वा विद्वांसो यमाश्रित्यानन्दन्ति स एव सर्वैरुपासनीयः ॥ ६ ॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - जीवनमुक्त अर्थात देहाभिमान इत्यादी सोडलेले किंवा शरीरत्यागी मुक्त विद्वान ज्याचा आश्रय घेतात व आनंद प्राप्त करतात तोच ईश्वर सर्वांनी उपासना करण्यायोग्य आहे. ॥ ६ ॥