Go To Mantra

धन्व॒न्त्स्रोत॑: कृणुते गा॒तुमू॒र्मिं शु॒क्रैरू॒र्मिभि॑र॒भि न॑क्षति॒ क्षाम्। विश्वा॒ सना॑नि ज॒ठरे॑षु धत्ते॒ऽन्तर्नवा॑सु चरति प्र॒सूषु॑ ॥

English Transliteration

dhanvan srotaḥ kṛṇute gātum ūrmiṁ śukrair ūrmibhir abhi nakṣati kṣām | viśvā sanāni jaṭhareṣu dhatte ntar navāsu carati prasūṣu ||

Mantra Audio
Pad Path

धन्व॑न्। स्रोतः॑। कृ॒णु॒ते॒। गा॒तुम्। ऊ॒र्मिम्। शु॒क्रैः। ऊ॒र्मिऽभिः॑। अ॒भि। न॒क्ष॒ति॒। क्षाम्। विश्वा॑। सना॑नि। ज॒ठरे॑षु। ध॒त्ते॒। अ॒न्तः। नवा॑सु। च॒र॒ति॒। प्र॒ऽसूषु॑ ॥ १.९५.१०

Rigveda » Mandal:1» Sukta:95» Mantra:10 | Ashtak:1» Adhyay:7» Varga:2» Mantra:5 | Mandal:1» Anuvak:15» Mantra:10


Reads times

SWAMI DAYANAND SARSWATI

अब समय वा अग्नि किस प्रकार का है, इस विषय को अगले मन्त्र में कहा है ।

Word-Meaning: - हे मनुष्यो ! जो समय वा बिजुलीरूप आग (धन्वन्) अन्तरिक्ष में (स्रोतः) जिससे और-और वस्तु वा जल प्राप्त होते हैं उस (गातुम्) प्राप्त होने योग्य (ऊर्मिम्) प्रातःसमय की वेला वा जल की तरङ्ग को (कृणुते) प्रकट करता है वा (शुक्रैः) शुद्ध क्रम वा किरणों और (ऊर्मिभिः) पदार्थ प्राप्त कराने हारे तरङ्गों से (क्षाम्) भूमि को भी (अभि, नक्षति) सब ओर से व्याप्त और प्राप्त होता है वा जो (जठरेषु) भीतरले व्यवहारों और पेट के भीतर अन्न आदि पचाने के स्थानों में (विश्वा) समस्त (सनानि) न्यारे-न्यारे पदार्थों को (धत्ते) स्थापित करता वा जो (प्रसूषु) पदार्थ उत्पन्न होते हैं उनमें वा (नवासु) नवीन प्रजाजनों में (अन्तः) भीतर (चरति) विचरता है, उसको यथावत् जानो ॥ १० ॥
Connotation: - आप्त विद्वान् मनुष्यों को चाहिये कि व्यापनशील काल और बिजुलीरूप अग्नि को जानकर उनके निमित्त से अनेक कामों को यथावत् सिद्ध करें ॥ १० ॥
Reads times

SWAMI DAYANAND SARSWATI

अथ कालोऽग्निर्वा कीदृश इत्युपदिश्यते ।

Anvay:

हे मनुष्या यः कालो विद्युदग्निर्वा धन्वन् स्रोतो गातुमूर्मिं च कृणुते शुक्रैरूर्मिभिः क्षां चाभिनक्षति जठरेषु विश्वा सनानि धत्ते प्रसूषु नवासु वा प्रजास्वन्तश्चरति तं यथावद्विजानीत ॥ १० ॥

Word-Meaning: - (धन्वन्) अन्तरिक्षे धन्वान्तरिक्षं धन्वन्त्यस्मादापः। निरु० ५। ५। ) (स्रोतः) स्रवन्ति वस्तूनि जलानि वा येन तत् (कृणुते) करोति (गातुम्) प्राप्तव्यम् (ऊर्मिम्) उषसं जलवीचिं वा (शुक्रैः) शुद्धैः क्रमैः किरणैर्वा (ऊर्मिभिः) प्रापकैः प्रकाशैस्तरङ्गैर्वा। अर्त्तेरू च। उ० ४। ४४। अत्र ऋधातोर्मिः प्रत्यय ऊकारादेशश्च। (अभि) सर्वतः (नक्षति) व्याप्नोति गच्छति वा (क्षाम्) भूमिम् (विश्वा) सर्वाणि (सनानि) संविभागयुक्तानि वस्तूनि (जठरेषु) अन्तर्वर्त्तिष्वन्नादिपचनाधिकरणेषु वा (धत्ते) (अन्तः) आभ्यन्तरे (नवासु) अर्वाचीनासु प्रजासु वा (चरति) (प्रसूषु) प्रसूयन्ते यास्तासु ॥ १० ॥
Connotation: - आप्तैर्विद्वद्भिर्व्यापनशीलौ कालविद्युदग्नी विज्ञाय तन्निमित्तान्यनेकानि कार्याणि यथावत्साधनीयानि ॥ १० ॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - आप्त विद्वान माणसांनी व्यापनशील काल व विद्युतरूपी अग्नीला जाणून त्यांच्या निमित्ताने अनेक कामांना योग्य प्रकारे सिद्ध करावे. ॥ १० ॥