Go To Mantra

यदी॑मृ॒तस्य॒ पय॑सा॒ पिया॑नो॒ नय॑न्नृ॒तस्य॑ प॒थिभी॒ रजि॑ष्ठैः। अ॒र्य॒मा मि॒त्रो वरु॑णः॒ परि॑ज्मा॒ त्वचं॑ पृञ्च॒न्त्युप॑रस्य॒ योनौ॑ ॥

English Transliteration

yad īm ṛtasya payasā piyāno nayann ṛtasya pathibhī rajiṣṭhaiḥ | aryamā mitro varuṇaḥ parijmā tvacam pṛñcanty uparasya yonau ||

Mantra Audio
Pad Path

यत् ई॒म्। ऋ॒तस्य॑। पय॑सा। पिया॑नः। नय॑न्। ऋ॒तस्य॑। प॒थिऽभिः॑। रजि॑ष्ठैः। अ॒र्य॒मा। मि॒त्रः। वरु॑णः। परि॑ऽज्मा। त्वच॑म्। पृ॒ञ्च॒न्ति॒। उप॑रस्य। योनौ॑ ॥

Rigveda » Mandal:1» Sukta:79» Mantra:3 | Ashtak:1» Adhyay:5» Varga:27» Mantra:3 | Mandal:1» Anuvak:13» Mantra:3


Reads times

SWAMI DAYANAND SARSWATI

फिर वह कैसा हो, इस विषय का उपदेश अगले मन्त्र में किया है ॥

Word-Meaning: - (यत्) जब (ऋतस्य) उदक के (पयसा) रस को (पियानः) पीनेवाला (रजिष्ठैः) अत्यन्त धूलीयुक्त (पथिभिः) मार्गों से (उपरस्य) मेघ के (योनौ) कारणरूप मण्डल में (ईम्) जल को (नयन्) प्राप्त करता हुआ (अर्यमा) नियन्ता (सूर्यः) (मित्रः) प्राण (वरुणः) उदान और (परिज्मा) सब ओर से जाने-आनेवाला जीव (ऋतस्य) सत्य के (त्वचम्) त्वचा रूप उपरिभाग को (पृञ्चन्ति) सम्बन्ध करते हैं, तब सब का जीवन सम्भव होता है ॥ ३ ॥
Connotation: - जब कार्य्य और कारण में रहनेवाले प्राण और जलादि पदार्थों के साथ जीव सम्बन्ध को प्राप्त होते हैं, तब शरीरों के धारण करने को समर्थ होते हैं ॥ ३ ॥
Reads times

SWAMI DAYANAND SARSWATI

पुनः स कीदृश इत्युपदिश्यते ॥

Anvay:

यदृतस्य पयसा पियानो रजिष्ठैः पथिभिरुपरस्य योनावीं नयन्नर्यमा मित्रो वरुणः परिज्मा चर्त्तस्य त्वचं पृञ्चन्ति तदा सर्वेषां जीवनं संभवति ॥ ३ ॥

Word-Meaning: - (यत्) यदा (ईम्) प्राप्तव्यं सुखम् (ऋतस्य) उदकस्य (पयसा) रसेन (पियानः) पिबन् (नयन्) प्राप्नुवन् (ऋतस्य) सत्यस्य (पथिभिः) मार्गैः (रजिष्ठैः) अतिशयेन रजस्वलैः (अर्यमा) नियन्ता सूर्य्यः (मित्रः) प्राणः (वरुणः) उदानः (परिज्मा) यः परितः सर्वतो गच्छति स जीवः (त्वचम्) त्वगिन्द्रियम् (पृञ्चन्ति) सम्बध्नन्ति (उपरस्य) मेघस्य (योनौ) निमित्ते मेघमण्डले ॥ ३ ॥
Connotation: - यदा कार्यकारणस्थैः प्राणजलादिभिः सह जीवाः सम्बन्धमाप्नुवन्ति तदा शरीराणि धर्त्तुं शक्नुवन्ति ॥ ३ ॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - जेव्हा कार्य कारणात असणाऱ्या प्राण व जल इत्यादी पदार्थांचा जीवांशी संबंध येतो तेव्हा ते शरीरांना धारण करण्यास समर्थ होतात. ॥ ३ ॥