Go To Mantra

कस्ते॑ जा॒मिर्जना॑ना॒मग्ने॒ को दा॒श्व॑ध्वरः। को ह॒ कस्मि॑न्नसि श्रि॒तः ॥

English Transliteration

kas te jāmir janānām agne ko dāśvadhvaraḥ | ko ha kasminn asi śritaḥ ||

Mantra Audio
Pad Path

कः। ते॒। जा॒मिः। जना॑नाम्। अग्ने॑। कः। दा॒शुऽअ॑ध्वरः। कः। ह॒। कस्मि॑न्। अ॒सि॒। श्रि॒तः ॥

Rigveda » Mandal:1» Sukta:75» Mantra:3 | Ashtak:1» Adhyay:5» Varga:23» Mantra:3 | Mandal:1» Anuvak:13» Mantra:3


Reads times

SWAMI DAYANAND SARSWATI

फिर वह कैसा हो, यह विषय कहा है ॥

Word-Meaning: - हे (अग्ने) विद्वन् ! (जनानाम्) मनुष्यों के बीच (ते) आपका (कः) कौन मनुष्य (ह) निश्चय करके (जामिः) जाननेवाला है (कः) कौन (दाश्वध्वरः) दान देने और रक्षा करनेवाला है, तू (कः) कौन है और (कस्मिन्) किसमें (श्रितः) आश्रित (असि) है, इस सब बात का उत्तर दे ॥ ३ ॥
Connotation: - बहुत मनुष्यों में कोई ऐसा होता है कि जो परमेश्वर और अग्न्यादि पदार्थों को ठीक-ठीक जाने और जनावे, क्योंकि ये दोनों अत्यन्त आश्चर्य्य गुण, कर्म और स्वभाववाले हैं ॥ ३ ॥
Reads times

SWAMI DAYANAND SARSWATI

पुनः स कीदृश इत्युपदिश्यते ॥

Anvay:

हे अग्ने विद्वन् ! जनानां मध्ये ते तव को ह जामिरस्ति को दाश्वध्वरस्त्वं कः कस्मिन् श्रितोऽसीत्यस्य सर्वस्य वदोत्तरम् ॥ ३ ॥

Word-Meaning: - (कः) (ते) तव (जामिः) ज्ञाता। अत्र ज्ञा धातोर्बाहुलकादौणादिको मिः प्रत्ययो जादेशश्च। (जनानाम्) मनुष्याणां मध्ये (अग्ने) सकलविद्यावित् (कः) (दाश्वध्वरः) दाशुर्दाताऽध्वरोऽहिंसको यस्मिन् सः (कः) (ह) किल (कस्मिन्) (असि) (श्रितः) आश्रितः ॥ ३ ॥
Connotation: - मनुष्याणां मध्ये कश्चिदेव परमेश्वरस्याग्न्यादेश्च विज्ञाता विज्ञापको भवितुं शक्नोति। कुत एतयोरत्यन्ताश्चर्य्यगुणकर्मस्वभाववत्त्वात् ॥ ३ ॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - पुष्कळ माणसांपैकी एखादाच असा असतो की जो परमेश्वर व अग्नी इत्यादी पदार्थांना यथायोग्य जाणतो व जाणवून देतो, कारण हे दोन्ही अत्यंत आश्चर्यकारक गुण कर्म स्वभावाचे असतात. ॥ ३ ॥