Go To Mantra

प्र वो॑ म॒हे महि॒ नमो॑ भरध्वमाङ्गू॒ष्यं॑ शवसा॒नाय॒ साम॑। येना॑ नः॒ पूर्वे॑ पि॒तरः॑ पद॒ज्ञा अर्च॑न्तो॒ अङ्गि॑रसो॒ गा अवि॑न्दन् ॥

English Transliteration

pra vo mahe mahi namo bharadhvam āṅgūṣyaṁ śavasānāya sāma | yenā naḥ pūrve pitaraḥ padajñā arcanto aṅgiraso gā avindan ||

Mantra Audio
Pad Path

प्र। वः॒। म॒हे। महि॑। नमः॑। भ॒र॒ध्व॒म्। आ॒ङ्गू॒ष्य॑म्। श॒व॒सा॒नाय॑। साम॑। येन॑। नः॒। पूर्वे॑। पि॒तरः॑। प॒द॒ऽज्ञाः। अर्च॑न्तः। अङ्गि॑रसः। गाः। अवि॑न्दन् ॥

Rigveda » Mandal:1» Sukta:62» Mantra:2 | Ashtak:1» Adhyay:5» Varga:1» Mantra:2 | Mandal:1» Anuvak:11» Mantra:2


Reads times

SWAMI DAYANAND SARSWATI

फिर मनुष्यों को इस विषय में क्या करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥

Word-Meaning: - हे मनुष्यो ! जो (वः) तुम वा (नः) हम लोगों को (अङ्गिरसः) प्राणादि विद्या और (पदज्ञाः) धर्म, अर्थ, काम और मोक्ष को जाननेवाले (महे) बड़े (शवसानाय) ज्ञान बलयुक्त सभाध्यक्ष के लिये (महि) बहुत (साम) दुःखनाश करनेवाले (आङ्गूष्यम्) विज्ञानयुक्त (नमः) नमस्कार वा अन्न का (अर्चन्तः) सत्कार करते हुए (पूर्वे) पहिले सब विद्याओं को पढ़ते हुए (पितरः) विद्यादि सद्गुणों से रक्षा करनेवाले विद्वान् लोग (येन) जिस विज्ञान वा कर्म से (गाः) विद्या प्रकाशयुक्त वाणियों को (अविन्दन्) प्राप्त हों, उनका तुम लोग (प्रभरध्वम्) भरण-पोषण सदा किया करो ॥ २ ॥
Connotation: - हे मनुष्यो ! जैसे विद्वान् लोग जिन वेद, सृष्टिक्रम और प्रत्यक्षादि प्रमाणों से कहे हुए धर्मयुक्त मार्ग से चलते हुए सब प्रकार परमेश्वर का पूजन करके सबके हित को धारण करते हैं, वैसे ही तुम लोग भी करो ॥ २ ॥
Reads times

SWAMI DAYANAND SARSWATI

पुनर्मनुष्यैरेतद्विषये किं कर्त्तव्यमित्युपदिश्यते ॥

Anvay:

हे मनुष्याः ! ये वो युष्माकं नोऽस्माकं चाङ्गिरसः पदज्ञा महे महते शवसानाय सभाद्यध्यक्षाय महि महत्सामाङ्गूष्यं नमश्चार्चन्तः सन्तः पूर्वे पितरो येन गा अविन्दन् प्राप्नुयुस्तान् यूयं प्रभरध्वम् ॥ २ ॥

Word-Meaning: - (प्र) प्रकृष्टार्थे (वः) युष्माकम् (महे) महते (महि) महत् (नमः) नमस्करणमन्नं वा (भरध्वम्) धरध्वम् (आङ्गूष्यम्) अङ्गूषाणां विज्ञानानां भावस्तम् (शवसानाय) ज्ञानवते (साम) स्यन्ति खण्डयन्ति दुःखानि येन तत्। अत्र सर्वधातुभ्यो मनिन् (उणा०४.१४६) इति करणकारके मनिन्। (येन) पूर्वोक्तेन। अत्रान्येषामपीति दीर्घः। (नः) अस्माकम् (पूर्वे) पूर्वं विद्या अधीतवन्तोऽनूचाना विद्वांसः (पितरः) ये पान्ति पितृवत् रक्षन्ति विद्यासुशिक्षादिदानैस्ते (पदज्ञाः) ये पदानि प्राप्तव्यानि धर्मार्थकाममोक्षाख्यानि साधितुं साधयितुं वा जानन्ति ते (अर्चन्तः) सत्कुर्वन्तः (अङ्गिरसः) प्राणादिविद्याविदः (गाः) विद्याप्रकाशयुक्ता वाचः (अविन्दन्) प्राप्नुयुः। अत्र लिङर्थे लङ् ॥ २ ॥
Connotation: - हे मनुष्याः ! यथा विद्वांसो वेदसृष्टिक्रमप्रत्यक्षादिप्रमाणैः प्रतिपादितेन धर्म्येण मार्गेण गच्छन्तः सन्तः परमात्मानमभ्यर्च्य सर्वहितं धरन्ति, तथैव यूयमपि समवतिष्ठध्वम् ॥ २ ॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - हे माणसांनो जसे विद्वान लोक ज्या वेद, सृष्टिक्रम व प्रत्यक्ष इत्यादी प्रमाणांनी सांगितलेल्या धर्मयुक्त मार्गाने चालतात व सर्व प्रकारे परमेश्वराचे पूजन करून सर्वांचे हित करतात तसेच तुम्हीही करा. ॥ २ ॥