Go To Mantra

प्र॒त्यङ् दे॒वानां॒ विशः॑ प्र॒त्यङ्ङुदे॑षि॒ मानु॑षान् । प्र॒त्यङ्विश्वं॒ स्व॑र्दृ॒शे ॥

English Transliteration

pratyaṅ devānāṁ viśaḥ pratyaṅṅ ud eṣi mānuṣān | pratyaṅ viśvaṁ svar dṛśe ||

Mantra Audio
Pad Path

प्र॒त्यङ् । दे॒वाना॑म् । विशः॑ । प्र॒त्यङ् । उत् । ए॒षि॒ । मानु॑षान् । प्र॒त्यङ् । विश्व॑म् । स्वः॑ । दृ॒शे॥

Rigveda » Mandal:1» Sukta:50» Mantra:5 | Ashtak:1» Adhyay:4» Varga:7» Mantra:5 | Mandal:1» Anuvak:9» Mantra:5


Reads times

SWAMI DAYANAND SARSWATI

फिर वह जगदीश्वर कैसा है, इस विषय का उपदेश अगले मंत्र में किया है।

Word-Meaning: - हे जगदीश्वर ! जो आप (देवानाम्) दिव्य पदार्थों वा विद्वानों के (विशः) प्रजा (मानुषान्) मनुष्यों को (प्रत्यङ्ङुदेषि) अच्छे प्रकार प्राप्त हो और सब के आत्माओं में (प्रत्यङ्) प्राप्त होते हो इससे (विश्वस्वर्दृशे) सब सुखों के देखने के अर्थ सबों के (प्रत्यङ्) प्रत्यगात्मरूप से उपासनीय हो ॥५॥
Connotation: - जिससे ईश्वर सब कहीं व्यापक सबके आत्मा का जाननेवाला और सब कर्मों का साक्षी है इसलिये यही सब सज्जन लोगों को नित्य उपासना करने के योग्य है ॥५॥
Reads times

SWAMI DAYANAND SARSWATI

(प्रत्यङ्) यः प्रत्यञ्चति सः (देवानाम्) दिव्यानां पदार्थानां विदुषां वा (विशः) प्रजाः (प्रत्यङ्) प्रत्यञ्चतीति (उत्) ऊर्ध्वे (एषि) (मानुषान्) मनुष्यान् (प्रत्यङ्) यत्प्रत्यञ्चति तत् (विश्वम्) सर्वम् (स्वः) सुखम् (दृशे) द्रष्टुम् ॥५॥

Anvay:

पुनः स जगदीश्वरः कीदृशइत्युपदिश्यते।

Word-Meaning: - हे जगदीश्वर ! यस्त्वं देवानां विशो मानुषान् प्रत्यङ्ङुदेष्युत्कृष्टतया प्राप्तोसि सर्वेषामात्मसु प्रत्यङ्ङसि तस्माद्विश्वं स्वर्दृशे प्रत्यङ्ङुपासनीयोऽसि ॥५॥
Connotation: - यत ईश्वरः सर्वव्यापकः सकलान्तर्यामी समस्तकर्मसाक्षी वर्त्तते तस्मादयमेव सर्वैः सज्जनैरुपासनीयोऽस्ति ॥५॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - ईश्वर सर्वत्र व्यापक सर्वांच्या आत्म्याला जाणणारा व सर्व कर्मांचा साक्षीदार आहे तोच सर्व सज्जन लोकांनी नित्य उपासना करावी असा आहे. ॥ ५ ॥