Go To Mantra

विश्व॑स्य॒ हि प्राण॑नं॒ जीव॑नं॒ त्वे वि यदु॒च्छसि॑ सूनरि । सा नो॒ रथे॑न बृह॒ता वि॑भावरि श्रु॒धि चि॑त्रामघे॒ हव॑म् ॥

English Transliteration

viśvasya hi prāṇanaṁ jīvanaṁ tve vi yad ucchasi sūnari | sā no rathena bṛhatā vibhāvari śrudhi citrāmaghe havam ||

Mantra Audio
Pad Path

विश्व॑स्य । हि । प्राण॑नम् । जीव॑नम् । त्वे इति॑ । वि । यत् । उ॒च्छसि॑ । सू॒न॒रि॒ । सा । नः॒ । रथे॑न । बृ॒ह॒ता । वि॒भा॒व॒रि॒ । श्रु॒धि । चि॒त्र॒म॒घे॒ । हव॑म्॥

Rigveda » Mandal:1» Sukta:48» Mantra:10 | Ashtak:1» Adhyay:4» Varga:4» Mantra:5 | Mandal:1» Anuvak:9» Mantra:10


Reads times

SWAMI DAYANAND SARSWATI

फिर वह कैसी होकर किससे क्या करे, इस विषय का उपदेश अगले मंत्र में किया है।

Word-Meaning: - हे (सूनरि) अच्छे प्रकार व्यवहारों को प्राप्त (विभावरि) विविध प्रकाशयुक्त (चित्रामघे) चित्र विचित्र धन से सुशोभित स्त्री जैसे उषा (बृहता) बड़े (रथेन) रमणीय स्वरूप वा विमानादि यान से विद्यमान जिस में (विश्वस्य) सब प्राणियों के (प्राणनम्) प्राण और (जीवनम्) जीविका की प्राप्ति का संभव होता है वैसे ही (त्वे) तेरे में होता है (यत्) जो तू (नः) हम लोगों को (व्युच्छसि) विविध प्रकार वास करती है वह तू हमारा (हवम्) सुनने सुनाने योग्य वाक्यों को (श्रुधि) सुन ॥१०॥
Connotation: - इस मंत्र में वाचकलुप्तोपमालंकार है। जैसे उषा से सब प्राणिजात को सुख होता है वैसे ही पतिव्रता स्त्री से प्रसन्न पुरुष को सब आनन्द होते हैं ॥१०॥
Reads times

SWAMI DAYANAND SARSWATI

(विश्वस्य) सर्वस्य (हि) खलु (प्राणनम्) प्राणधारणम् (जीवनम्) जीविकाप्रापणम् (त्वे) त्वयि। अत्र सुपांसुलुग् इति शे आदेशः। (वि) विविधार्थे (यत्) या (उच्छसि) (सूनरि) सुष्ठुतया व्यवहारनेत्री (सा) (नः) अस्मभ्यम् (रथेन) रमणीयेन स्वरूपेण विमानादिना वा (बृहता) महता (विभावरि) या विविधतया भाति प्रकाशयति तत्सम्बुद्धौ (श्रुधि) श्रृणु (चित्रामघे) चित्राण्यद्भुतानि मघानि धनानि यस्यास्तत्संबुद्धौ। अत्रान्येषामपि० इति पूर्वपदस्य दीर्घः। (हवम्) श्रोतव्यं श्रावयितव्यं वा शब्दसमूहम् ॥१०॥

Anvay:

पुनः सा कीदृशेन किं कुर्य्यादित्युपदिश्यते।

Word-Meaning: - हे सूनरि विभावरि चित्रामघे स्त्रि ! यथोषा बृहता महता रथेन रमणीयेन स्वरूपेण वर्त्तते यस्यां विश्वस्य प्राणिजातस्य हि प्राणनं जीवनं सम्भवति तथा त्वे त्वय्यप्यस्तु यद्या त्वं न उच्छसि साऽस्माकं हवं श्रुधि ॥१०॥
Connotation: - अत्र वाचकलुप्तोपमालंकारः। यथोषसा सर्वस्य प्राणिजातस्य सुखानि जायन्ते तथा सत्या स्त्रिया प्रसीदन्तं सर्व आनन्दाः प्राप्नुवन्ति ॥१०॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - या मंत्रात वाचक लुप्तोपमालंकार आहे. जसे उषेमुळे सर्व प्राणिमात्र सुखी होतात त्याप्रमाणे पतिव्रता स्त्रीमुळे पुरुष प्रसन्न व आनंदित होतो. ॥ १० ॥