Go To Mantra

या नः॒ पीप॑रदश्विना॒ ज्योति॑ष्मती॒ तम॑स्ति॒रः । ताम॒स्मे रा॑साथा॒मिष॑म् ॥

English Transliteration

yā naḥ pīparad aśvinā jyotiṣmatī tamas tiraḥ | tām asme rāsāthām iṣam ||

Mantra Audio
Pad Path

या । नः॒ । पीप॑रत् । अ॒श्वि॒ना॒ । ज्योति॑ष्मती । तमः॑ । ति॒रः । ताम् । अ॒स्मे इति॑ । रा॒सा॒था॒म् । इष॑म्॥

Rigveda » Mandal:1» Sukta:46» Mantra:6 | Ashtak:1» Adhyay:3» Varga:34» Mantra:1 | Mandal:1» Anuvak:9» Mantra:6


Reads times

SWAMI DAYANAND SARSWATI

फिर सूर्य्य चन्द्रमा के समान सभा सेनापति क्या करें, इस विषय का उपदेश अगले मंत्र में किया है।

Word-Meaning: - हे (अश्विना) सभासेनाध्यक्षो ! जैसे सूर्य्य और चन्द्रमा की (ज्योतिष्मती) उत्तम प्रकाश युक्त कान्ति (तमः) रात्रि का निवारण करके प्रभात और शुक्लपक्ष से सबका पोषण करते हैं वैसे (अस्मे) हमारी अविद्या को छुड़ा विद्या का प्रकाश कर (नः) हम सबको (ताम्) उस (इषम्) अन्न आदि को (रसाथाम्) दिया करो ॥६॥
Connotation: - यहां वाचकलुप्तोपमालंकार है। जिस प्रकार सूर्य्य और चन्द्रमा अन्धकार को दूर कर प्राणियों को सुखी करते हैं वैसे ही सभा और सेना के अध्यक्षों को चाहिये कि अन्याय दूर कर प्रजा को सुखी करें ॥६॥
Reads times

SWAMI DAYANAND SARSWATI

(या) यौ वक्ष्यमाणौ (नः) अस्मभ्यम् (पीपरत्) सुखैः पूरयेत्। अत्र लिङर्थे लुङडभावश्च। (अश्विना) सूर्य्याचन्द्रमसाविव सभासेनेशौ (ज्योतिष्मती) प्रशस्तानि ज्योतींषि विद्यन्ते यस्यां सा। अत्र सुपां सुलुग् इत्यमो लुक्। (तमः) रात्रिम्। तम इति रात्रिना० निघं० १।७। (तिरः) अन्तर्धाने (ताम्) (अस्मे) अस्माकम्। अत्र सुपाम् इति शे आदेशः। (रासाथाम्) दद्यातम् (इषम्) उत्तमगुणसंपादकमन्नाद्यौषध समूहम् ॥६॥

Anvay:

पुनः सूर्य्यचन्द्रवदश्विनौ किंकुरुतइत्युपदिश्यते।

Word-Meaning: - हे अश्विना सभासेनेशौ ! युवां यथा सूर्याचन्द्रमसोर्ज्योतिष्मती तमस्तिरस्कृत्योषसं रात्रिं च कृत्वा नः सर्वान् पीपरत्तयास्मे अविद्यां निवार्य तामिषं रासाथाम् ॥६॥
Connotation: - अत्र वाचकलुप्तोपमालंकार है। यथा सूर्याचन्द्रमसावन्धकारं निवार्य्य प्राणिनः सुखयन्ति तथैव सभासेनेशावन्यायं निवर्त्त्य प्रजाः सुखयेताम् ॥६॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - येथे वाचकलुप्तोपमालंकार आहे. ज्या प्रकारे सूर्य व चंद्र अंधकार दूर करून प्राण्यांना सुखी करतात तसेच सभा व सेनेच्या अध्यक्षांनी अन्याय दूर करून प्रजेला सुुखी करावे. ॥ ६ ॥