Go To Mantra

आ॒दा॒रो वां॑ मती॒नां नास॑त्या मतवचसा । पा॒तं सोम॑स्य धृष्णु॒या ॥

English Transliteration

ādāro vām matīnāṁ nāsatyā matavacasā | pātaṁ somasya dhṛṣṇuyā ||

Mantra Audio
Pad Path

आ॒दा॒रः । वा॒म् । म॒ती॒नाम् । नास॑त्या । म॒त॒व॒च॒सा॒ । पा॒तम् । सोम॑स्य । धृ॒ष्णु॒या॥

Rigveda » Mandal:1» Sukta:46» Mantra:5 | Ashtak:1» Adhyay:3» Varga:33» Mantra:5 | Mandal:1» Anuvak:9» Mantra:5


Reads times

SWAMI DAYANAND SARSWATI

फिर वे कैसे हैं, इस विषय का उपदेश अगले मंत्र में किया है।

Word-Meaning: - हे (नासत्या) पवित्र गुण स्वभाव युक्त (मतवचसा) ज्ञान से बोलने वाले सभा सेना के पति ! तुम जो (वाम्) तुम्हारे (आदारः) सब प्रकार से शत्रुओं को विदारण कर्त्ता गुण हैं उस और (धृष्णुया) प्रगल्भता से (सोमस्य) ऐश्वर्य्य और (मतीनाम्) मनुष्यों की (पातम्) रक्षा करो ॥५॥
Connotation: - राजपुरुषों को चाहिये कि दृढ़ बल युक्त सेना से शत्रुओं को जीत अपनी प्रजा के ऐश्वर्य्य की निरन्तर वृद्धि किया करें ॥५॥
Reads times

SWAMI DAYANAND SARSWATI

(आदारः) समन्ताच्छत्रूणां दारणकर्त्ता गणः (वाम्) युवयोः (मतीनाम्) मनुष्याणाम् (नासत्या) सत्यगुणस्वभावौ। अत्र सुपांसुलुग् इत्याकारादेशः। (मतवचसा) मतानि वचांसि वेदवचनानि याभ्यां तौ (पातम्) प्राप्नुतम् (सोमस्य) ऐश्वर्य्यम्। अत्र कर्मणि# षष्ठी (धृष्णुया) धर्षणेन प्रगल्भत्वेन ॥५॥ #[अ० २।३।६५। इत्यनेन सूत्रेण। सं०]

Anvay:

पुनस्तौ कीदृशावित्युपदिश्यते।

Word-Meaning: - हे नासत्या मतवचसाऽश्विना सभासेनेशौ ! युवां यो वामादारोऽस्ति तेन धृष्णुया सोमस्य मतीनां पातम् ॥५॥
Connotation: - राजपुरुषा दृढेन बलेन शत्रून् जित्वा स्वेषां प्रजानां चैश्वर्य्यं सततं वर्द्धयेयुः ॥५॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - राजपुरुषांनी दृढ बलयुक्त सेनेने शत्रूंना जिंकून आपल्या प्रजेच्या ऐश्वर्याची निरंतर वृद्धी करावी. ॥ ५ ॥