Go To Mantra

उ॒भा पि॑बतमश्विनो॒भा नः॒ शर्म॑ यच्छतम् । अ॒वि॒द्रि॒याभि॑रू॒तिभिः॑ ॥

English Transliteration

ubhā pibatam aśvinobhā naḥ śarma yacchatam | avidriyābhir ūtibhiḥ ||

Mantra Audio
Pad Path

उ॒भा । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ । उ॒भा । नः॒ । शर्म॑ । य॒च्छ॒त॒म् । अ॒वि॒द्रि॒याभिः॑ । ऊ॒तिभिः॑॥

Rigveda » Mandal:1» Sukta:46» Mantra:15 | Ashtak:1» Adhyay:3» Varga:35» Mantra:5 | Mandal:1» Anuvak:9» Mantra:15


Reads times

SWAMI DAYANAND SARSWATI

फिर वे हम लोगों के लिये क्या करें, इस विषय का उपदेश अगले मंत्र में किया है।

Word-Meaning: - हे सभा और सेना के ईश ! (अश्विना) संपूर्ण विद्या और सुख में व्याप्त होनेवाले ! तुम दोनों अमृत रूप औषधियों के रस को (पिबतम्) पीओ और (उभा) दोनों (अविद्रियाभिः) अखण्डित क्रियायुक्त (ऊतिभिः) रक्षाओं से (नः) हमको (शर्म) सुख (यच्छतम्) देओ ॥१५॥
Connotation: - जो सभा और सेनापति आदि राजपुरुष प्रीति और विनय से प्रजा की पालना करें तो प्रजा भी उन की रक्षा अच्छे प्रकार करें ॥१५॥ इस सूक्त में उषा और अश्वियों का प्रत्यक्षार्थ वर्णन किया है इससे इस सूक्ताऽर्थ के साथ पूर्वसूक्तार्थ की संगति जाननी चाहिये ॥ यह पैंतीसवां वर्ग ३५ छयालीसवां ४६ सूक्त और ३ तीसरा अध्याय समाप्त हुआ ॥४६॥ इति श्रीमत्परिव्राजकाचार्य्य महाविद्वान् श्रीयुत स्वामी विरजानन्द सरस्वतीजी के शिष्य दयानन्दसरस्वती स्वामी ने संस्कृत और आर्य्यभाषा से सुशोभित अच्छे प्रमाण सहित ऋग्वेदभाष्य के तीसरे अध्याय को पूर्ण किया ॥१५॥
Reads times

SWAMI DAYANAND SARSWATI

(उभा) द्वौ। अत्र सर्वत्र सुपांसुलुग्० इत्याकारादेशः। (पिबतम् ) रक्षतम् (अश्विना) सकलविद्यासुखव्यापिनौ सभासेनेशौ (उभा) उभौ (नः) अस्मभ्यम् (शर्म) सुखं निवासं वा (यच्छतम्) (अविद्रियाभिः) या विदीर्यन्ते ता विद्रास्ता अर्हन्ति ता विद्रियाः। अविद्यमाना विद्रिया यासु क्रियासु ताभिः। अत्र #घञर्थे कविधानं ततो घस्तद्धितः। (ऊतिभिः) रक्षणादिभिः ॥१५॥ #[इत्यनेन वार्त्तिकेन कः प्रत्ययः। सं०]

Anvay:

पुनस्तावस्मभ्यं किं किं कुर्यातामित्युपदिश्यते।

Word-Meaning: - हे सभासेनेशावश्विना ! युवामुभावमृतात्मकमोषधीरसं पिबतमुभाऽविद्रियाभिरूतिभिर्नः शर्म यच्छतम् ॥१५॥
Connotation: - यदि सभासेनेशादयो राजजनाः प्रीतिविनयाभ्यां प्रजाः पालयेयुस्तर्हि प्रजाजना अपि तानित्थमेव रक्षयेयुः ॥१५॥ अस्मिन् सूक्ते उषोऽश्विशब्दाऽर्थदृष्टार्थवर्णनादेतदर्थस्य पूर्वसूक्तोक्तार्थेन सह सङ्गतिरस्तीति वेद्यम्। इति पञ्चत्रिंशो वर्गः ३५ षट्चत्वारिंशं ४६ सूक्तं ३ तृतीयोऽध्यायश्च समाप्तः ॥ इतिश्रीमत्परिव्राजकाचार्य्येण श्रीयुतमहाविदुषां श्रीमद्विरजानन्दसरस्वतीस्वामिनां शिष्येण दयानन्दसरस्वतीस्वामिना विरचिते संस्कृतार्य्यभाषाभ्यां विभूषिते सुप्रमाणयुक्त ऋग्वेदभाष्ये तृतीयोऽध्यायः पूर्त्तिं प्रापितः ॥३॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - जी सभा व सेनापती इत्यादी राजपुरुष प्रेम व विनय यांनी प्रजेचे पालन करतात तेव्हा त्या प्रजेनेही त्यांचे रक्षण चांगल्या प्रकारे करावे. ॥ १५ ॥