Go To Mantra

श्रु॒ष्टी॒वानो॒ हि दा॒शुषे॑ दे॒वा अ॑ग्ने॒ विचे॑तसः । तान्रो॑हिदश्व गिर्वण॒स्त्रय॑स्त्रिंशत॒मा व॑ह ॥

English Transliteration

śruṣṭīvāno hi dāśuṣe devā agne vicetasaḥ | tān rohidaśva girvaṇas trayastriṁśatam ā vaha ||

Mantra Audio
Pad Path

श्रु॒ष्टी॒वानः । हि । दा॒शुषे॑ । दे॒वाः । अ॒ग्ने॒ । विचे॑तसः । तान् । रो॒हि॒त्अ॒श्व॒ । गि॒र्व॒णः॒ । त्रयः॑त्रिंशतम् । आ । व॒ह॒॥

Rigveda » Mandal:1» Sukta:45» Mantra:2 | Ashtak:1» Adhyay:3» Varga:31» Mantra:2 | Mandal:1» Anuvak:9» Mantra:2


Reads times

SWAMI DAYANAND SARSWATI

फिर वह क्या करे, इस विषय का उपदेश अगले मंत्र में किया है।

Word-Meaning: - हे (रोहिदश्व) वेग आदि गुणयुक्त (गिर्वणः) वाणियों से सेवित (अग्ने) विद्वन् ! (त्वम्) आप इस संसार में जो (विचेतसः) नाना प्रकार के शास्त्रोक्त ज्ञानयुक्त (श्रुष्टीवानः) यथार्थ विद्या के सेवन करनेवाले (देवाः) दिव्य गुणवान् विद्वान् (दाशुषे) दानशील पुरुषार्थी मनुष्य के लिये सुख देते हैं (तान्) उन (त्रयस्त्रिंशतम्) भूमि आदि तैंतीस दिव्य गुण वालों को (हि) निश्चय करके (आवह) प्राप्त हूजिये ॥२॥
Connotation: - जब विद्वान् लोग विद्यार्थियों को तैंतीस देव अर्थात् पृथिवी आदि तैंतीस पदार्थों की विद्या को अच्छे प्रकार साक्षात्कार कराते हैं तब वे बिजुली आदि अनेक पदार्थों से उत्तम-२ व्यवहारों की सिद्धि कर सकते हैं ॥२॥
Reads times

SWAMI DAYANAND SARSWATI

(श्रुष्टीवानः) ये श्रुष्टी शीघ्रं वनन्ति संभजन्ति ते। श्रुष्टी इति पदना०। निघं० ४।३। (हि) खलु (दाशुषे) दानशीलाय पुरुषार्थिन जनाय (देवाः) दिव्यगुणा विद्वांसः (अग्ने) विद्वन् (विचेतसः) विविधं चेतः शास्त्रोक्तबोधयुक्त्ता प्रज्ञा येषां ते (तान्) देवान् (रोहिदश्व) रोहितोऽश्वा वेगादयो गुणा यस्य तत्सम्बुद्धौ (गिर्वणः) यो गीर्भिर्वन्यते सम्भज्यते तत्सम्बुद्धौ (त्रयस्त्रिंशतम्) एतत्संख्याकान् पृथिव्यादीन् (आ) आभिमुख्ये (वह) प्राप्नुहि ॥२॥

Anvay:

पुनः स किं कुर्य्यादित्युपदिश्यते।

Word-Meaning: - हे रोहिदश्व गिर्वणोऽग्ने ! त्वमिह ये विचेतसः श्रुष्टीवानो देवा दाशुषे सुखं प्रयच्छन्ति तान् त्रयस्त्रिंशतं देवानावह ॥२॥
Connotation: - यदा विद्वांसो विद्यार्थिने त्रयस्त्रिंशतो देवानां विद्याः साक्षात्कारयन्ति तदैते विद्युत्प्रमुखैः पदार्थैरनेकानुत्तमान्व्यवहारान्साधितुं शक्नुवन्ति ॥२॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - जेव्हा विद्वान लोक विद्यार्थ्यांना तेहतीस देव अर्थात पृथ्वी इत्यादी तेहतीस पदार्थांच्या विद्येला चांगल्या प्रकारे साक्षात्कार करवितात तेव्हा ते विद्युत इत्यादी अनेक पदार्थांनी उत्तम व्यवहाराची सिद्धी करू शकतात. ॥ २ ॥