Go To Mantra

शृ॒ण्वन्तु॒ स्तोमं॑ म॒रुतः॑ सु॒दान॑वोऽग्निजि॒ह्वा ऋ॑ता॒वृधः॑ । पिब॑तु॒ सोमं॒ वरु॑णो धृ॒तव्र॑तो॒ऽश्विभ्या॑मु॒षसा॑ स॒जूः ॥

English Transliteration

śṛṇvantu stomam marutaḥ sudānavo gnijihvā ṛtāvṛdhaḥ | pibatu somaṁ varuṇo dhṛtavrato śvibhyām uṣasā sajūḥ ||

Mantra Audio
Pad Path

शृ॒ण्वन्तु॑ । सोम॑म् । म॒रुतः॑ । सु॒दान॑वः । अ॒ग्नि॒जि॒ह्वाः । ऋ॒त॒वृधः॑ । पिब॑तु । सोम॑म् । वरु॑णः । धृ॒तव्र॑तः । अ॒श्विभ्या॑म् । उ॒षसा॑ । स॒जूः॥

Rigveda » Mandal:1» Sukta:44» Mantra:14 | Ashtak:1» Adhyay:3» Varga:30» Mantra:4 | Mandal:1» Anuvak:9» Mantra:14


Reads times

SWAMI DAYANAND SARSWATI

फिर वे कैसे होवें, इस विषय का उपदेश अगले मंत्र में किया है।

Word-Meaning: - हे मनुष्यो ! (अग्निजिह्वाः) जिनकी अग्नि के समान शब्द विद्या से प्रकाशित हुई जिह्वा है (ऋतावृधः) सत्य के बढ़ानेवाले (सुदानवः) उत्तम दानशील (मरुतः) विद्वानों ! तुम लोग हम लोगों के (स्तोमम्) स्तुति वा न्याय प्रकाश को (शृण्वन्तु) श्रवण करो, इसी प्रकार प्रतिजन (सजूः) तुल्य सेवने (वरुणः) श्रेष्ठ (धृतव्रतः) सत्य व्रत का धारण करनेहारे सब मनुष्यजन (उषसा) प्रभात (अश्विभ्याम्) व्याप्तिशील सभा सेना शाला धर्माध्यक्ष अध्वर्युओं के साथ (सोमम्) पदार्थविद्या से उत्पन्न हुए आनन्दरूपी रस को (पिबतु) पिओ ॥१४॥
Connotation: - जो विद्या धर्म वा राजसभाओं से आज्ञा प्रकाशित हो सब मनुष्य उनका श्रवण तथा अनुष्ठान करें, जो सभासद् हों वे भी पक्षपात को छोड़कर प्रतिदिन सबके हित के लिये सब मिलकर जैसे अविद्या, अधर्म, अन्याय को नाश होवे वैसा यत्न करें ॥१४॥ इस सूक्त में धर्म की प्राप्ति दूत का करना सब विद्याओं का श्रवण उत्तम श्री की प्राप्ति श्रेष्ठ सङ्ग स्तुति और सत्कार पदार्थ विद्याओं सभाध्यक्ष दूत और यज्ञ का अनुष्ठान मित्रादिकों का ग्रहण परस्पर मिलकर सब कार्य्यों की सिद्धि उत्तम व्यवहारों में स्थिति परस्पर विद्या धर्म राजसभाओं को सुनकर अनुष्ठान करना कहा है इससे इस सूक्तार्थ की पूर्व सूक्त के अर्थ के साथ सङ्गति जाननी चाहिये। यह तीसवां वर्ग और चवालीसवां सूक्त समाप्त हुआ ॥३०॥४४॥
Reads times

SWAMI DAYANAND SARSWATI

(शृण्वन्तु) (स्तोमम्) स्तुतिविषयं न्यायप्रज्ञापनम् (मरुतः) विद्वांस ऋत्विजः सुखप्राप्त्यर्हाः सर्वे प्रजास्थाः मनुष्याः। मरुत इत्यृत्विङ्ना०। निघं० ३।१८। पदना० निघं० ५।५। (सुदानवः) शोभनानि दानवो दानानि येषान्ते (अग्निजिह्वाः) अग्निवद्विद्याशब्द प्रकाशिका जिह्वा येषान्ते (ऋतावृधः) ऋतेन सत्येन वर्द्धन्ते ते। अत्राऽन्येषामपीति दीर्घः। (पिबतु) (सोमम्) पदार्थसमूहजं रसम् (वरुणः) श्रेष्ठः (धृतव्रतः) धृतं सत्यं व्रतं येन सः (अश्विभ्याम्) व्याप्तिशीलाभ्यां सभासेनाधर्माध्यक्षाभ्यामध्वर्युभ्यां (उषसा) प्रकाशेन (सजूः) यः समानं जुषते सः ॥१४॥

Anvay:

पुनस्ते कीदृशा भवेयुरित्युपदिश्यते।

Word-Meaning: - हे मनुष्याः ! अग्निजिह्वा ऋतावृधः सुदानवो मरुतो भवन्तोऽस्माकं स्तोमं शृण्वन्तु। एवं प्रतिजनः सजूर्वरुणो धृतव्रतः सन्नुषसाश्विभ्यां सह सोमं पिबत ॥१४॥॥
Connotation: - या धर्मराजसभानां सकाशादाज्ञाः प्रकाश्यन्ते ताः सर्वैर्मनुष्यैः श्रुत्वा यथावदनुष्ठातव्याः। ये च तत्रस्थाः सभासदो भवेयुस्तेऽपि पक्षपातं विहाय प्रतिदिनं सर्वहिताय सर्वे मिलित्वा यथाऽविद्याऽधर्माऽन्यायनाशो भवेत् तथैव प्रयतेरन्निति ॥१४॥ अस्मिन्सूक्ते धर्मप्राप्तिकरणं दूतत्वसम्पादनं सर्वविद्याश्रवणं परश्रीसंप्रापणं श्रेष्ठपुरुषसम्पादनमुत्तमपुरुषस्तवनसत्कारौ सर्वाभिः प्रजाभिरुत्तमपुरुषपदार्थप्रकाशनं विद्वद्भिः पदार्थविद्यानां सम्पादनं सभाध्यक्षदूतकृत्यं यज्ञानुष्ठानं मित्रतादिसंग्रहणमुत्तमव्यवहारे स्थितिः परस्परं विद्याधर्मराजसभाज्ञाः श्रुत्वाऽनुष्ठानमुक्तमतोऽस्य सूक्तार्थस्य त्रयश्चत्वारिंशत्तमसूक्तोक्तार्थेन सह संगतिरस्तीति वेदितव्यम् ॥ इति त्रिंशो वर्गः चतुश्चत्वारिंशं सूक्तं च समाप्तम् ॥३०॥४४॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - विद्या धर्म किंवा राजसभेकडून ज्या आज्ञा दिलेल्या असतील त्यांचे सर्व माणसांनी श्रवण व अनुष्ठान करावे. सभासदांनीही भेदभाव न करता प्रत्येक दिवशी सर्वांनी मिळून सर्वांच्या हितासाठी अविद्या, अधर्म, अन्यायाचा नाश होईल असा प्रयत्न करावा. ॥ १४ ॥