Go To Mantra

तं त्वा॒ वाजे॑षु वा॒जिनं॑ वा॒जया॑मः शतक्रतो। धना॑नामिन्द्र सा॒तये॑॥

English Transliteration

taṁ tvā vājeṣu vājinaṁ vājayāmaḥ śatakrato | dhanānām indra sātaye ||

Mantra Audio
Pad Path

तम्। त्वा॒। वाजे॑षु। वा॒जिन॑म्। वा॒जया॑मः। श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो। धना॑नाम्। इ॒न्द्र॒। सा॒तये॑॥

Rigveda » Mandal:1» Sukta:4» Mantra:9 | Ashtak:1» Adhyay:1» Varga:8» Mantra:4 | Mandal:1» Anuvak:2» Mantra:9


Reads times

SWAMI DAYANAND SARSWATI

फिर इन्द्र शब्द से अगले मन्त्र में ईश्वर का प्रकाश किया है-

Word-Meaning: - हे (शतक्रतो) असंख्यात वस्तुओं में विज्ञान रखनेवाले (इन्द्र) परम ऐश्वर्य्यवान् जगदीश्वर ! हम लोग (धनानाम्) पूर्ण विद्या और राज्य को सिद्ध करनेवाले पदार्थों का (सातये) सुखभोग वा अच्छे प्रकार सेवन करने के लिये (वाजेषु) युद्धादि व्यवहारों में (वाजिनम्) विजय करानेवाले और (तम्) उक्त गुणयुक्त (त्वा) आपको ही (वाजयामः) नित्य प्रति जानने और जनाने का प्रयत्न करते हैं॥९॥
Connotation: - जो मनुष्य दुष्टों को युद्ध से निर्बल करता तथा जितेन्द्रिय वा विद्वान् होकर जगदीश्वर की आज्ञा का पालन करता है, वही उत्तम धन वा युद्ध में विजय को अर्थात् सब शत्रुओं को जीतनेवाला होता है॥९॥
Reads times

SWAMI DAYANAND SARSWATI

पुनरिन्द्रशब्देनेश्वर उपदिश्यते।

Anvay:

हे शतक्रतो इन्द्र जगदीश्वरं ! वयं धनानां सातये वाजेषु वाजिनं तं पूर्वोक्तमिन्द्रं परमेश्वरं त्वामेव सर्वान्मनुष्यान्प्रति वाजयामो विज्ञापयामः॥९॥

Word-Meaning: - (तम्) इन्द्रं परमेश्वरम् (त्वा) त्वाम् (वाजेषु) युद्धेषु (वाजिनम्) विजयप्रापकम्। वाजिन इति पदनामसु पठितत्वात्प्राप्त्यर्थोऽत्र गृह्यते। (वाजयामः) विज्ञापयामः। वज गतावित्यन्तर्गतण्यर्थेन ज्ञापनार्थोऽत्र गृह्यते। (शतक्रतो) शतेष्वसंख्यातेषु वस्तुषु क्रतुः प्रज्ञा यस्य तत्सम्बुद्धौ। क्रतुरिति प्रज्ञानामसु पठितम्। (निघं०३.९) (धनानाम्) पूर्णविद्याराज्यादिसाध्यपदार्थानाम् (इन्द्र) परमैश्वर्य्यवन् ! (सातये) सुखार्थं सम्यक्सेवनाय॥९॥
Connotation: - यो दुष्टान् युद्धेन निर्बलान् कृत्वा जितेन्द्रियो विद्वान् भूत्वा जगदीश्वराज्ञां पालयति, स एव मनुष्यो धनानि विजयं च प्राप्नोतीति॥९॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - जो माणूस दुष्टांना युद्धाने निर्बल करतो व जितेन्द्रिय, विद्वान बनून जगदीश्वराच्या आज्ञेचे पालन करतो, तोच उत्तम धन प्राप्त करतो व युद्धात विजय मिळवून सर्व शत्रूंना जिंकणारा असतो. ॥ ९ ॥