Go To Mantra

अ॒स्य पी॒त्वा श॑तक्रतो घ॒नो वृ॒त्राणा॑मभवः। प्रावो॒ वाजे॑षु वा॒जिन॑म्॥

English Transliteration

asya pītvā śatakrato ghano vṛtrāṇām abhavaḥ | prāvo vājeṣu vājinam ||

Mantra Audio
Pad Path

अ॒स्य। पी॒त्वा। श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो। घ॒नः। वृ॒त्राणा॑म्। अ॒भ॒वः॒। प्र। आ॒वः॒। वाजे॑षु। वा॒जिन॑म्॥

Rigveda » Mandal:1» Sukta:4» Mantra:8 | Ashtak:1» Adhyay:1» Varga:8» Mantra:3 | Mandal:1» Anuvak:2» Mantra:8


Reads times

SWAMI DAYANAND SARSWATI

फिर भी परमेश्वर ने सूर्य्यलोक के स्वभाव का प्रकाश अगले मन्त्र में किया है-

Word-Meaning: - हे पुरुषोत्तम ! जैसे यह (घनः) मूर्त्तिमान् होके सूर्य्यलोक (अस्य) जलरस को (पीत्वा) पीकर (वृत्राणाम्) मेघ के अङ्गरूप जलबिन्दुओं को वर्षाके सब ओषधी आदि पदार्थों को पुष्ट करके सब की रक्षा करता है, वैसे ही हे (शतक्रतो) असंख्यात कर्मों के करनेवाले शूरवीरो ! तुम लोग भी सब रोग और धर्म के विरोधी दुष्ट शत्रुओं के नाश करनेहारे होकर (अस्य) इस जगत् के रक्षा करनेवाले (अभवः) हूजिये। इसी प्रकार जो (वाजेषु) दुष्टों के साथ युद्ध में प्रवर्त्तमान धार्मिक और (वाजिनम्) शूरवीर पुरुष है, उसकी (प्रावः) अच्छी प्रकार रक्षा सदा करते रहिये॥८॥
Connotation: - इस मन्त्र में लुप्तोपमालङ्कार है। जैसे जो मनुष्य दुष्टों के साथ धर्मपूर्वक युद्ध करता है, उसी का ही विजय होता है और का नहीं। तथा परमेश्वर भी धर्मपूर्वक युद्ध करनेवाले मनुष्यों का ही सहाय करनेवाला होता है, औरों का नहीं॥८॥
Reads times

SWAMI DAYANAND SARSWATI

पुनश्च कथंभूत इन्द्र इत्युपदिश्यते।

Anvay:

हे शतक्रतो पुरुषव्याघ्र ! यथा घनो मूर्तिमानयं सूर्य्यलोकोऽस्य जलस्य रसं पीत्वा वृत्राणां मेघावयवानां हननं कृत्वा सर्वानोषध्यादीन् पदार्थान् प्रावो रक्षति, यथा च स्वप्रकाशेन सर्वान्प्रकाशते, तथैव त्वमपि सर्वेषां रोगाणां दुष्टानां शत्रूणां च निवारको भूत्वाऽस्य रक्षकोऽभवो भूयाः। एवं वाजेषु दुष्टैः सह युद्धेषु प्रवर्त्तमानं धार्मिकं वाजिनं शूरं प्रावः प्रकृष्टतया सदैव रक्षको भव॥८॥

Word-Meaning: - (अस्य) समक्षासमक्षस्य सर्वस्य जगतो जलरसस्य वा (पीत्वा) पानं कृत्वा (शतक्रतो) शतान्यसंख्याताः क्रतवः कर्माणि यस्य शूरवीरस्य सूर्य्यलोकस्य वा सः। शतमिति बहुनामसु पठितम्। (निघं०३.१) क्रतुरिति कर्मनामसु पठितम्। (निघं०२.१) (घनः) दृढः काठिन्येन मूर्तिं प्रापितो वा। मूर्त्तौ घनः। (अष्टा०३.३.७७) अनेनायं निपातितः। (वृत्राणाम्) वृत्रवत्सुखावरकाणां शत्रूणां मेघानां वा। वृत्र इति मेघनामसु पठितम्। (निघं०१.१०) (अभवः) भूयाः भवति वा। अत्र पक्षे व्यत्ययः। लिङ्लटोरर्थे लङ् च। (प्रावः) रक्ष रक्षति वा। अत्रापि पूर्ववत्। (वाजेषु) युद्धेषु। वाज इति संग्रामनामसु पठितम्। (निघं०२.१७) (वाजिनम्) धार्मिकं शूरवीरं मनुष्यं प्राप्तिनिमित्तं सूर्य्यलोकं वा। वाजिन इति पदनामसु पठितम्। (निघं०५.६) अनेन युद्धेषु प्राप्तवेगहर्षाः शूराः सूर्य्यलोका वा गृह्यन्ते॥८॥
Connotation: - अत्र लुप्तोमालङ्कारः। यथा यो मनुष्यो दुष्टैः सह धर्मेण युध्यति तस्यैव विजयो भवति नेतरस्य, तथा परमेश्वरोऽपि धार्मिकाणां युद्धकर्तॄणां मनुष्याणामेव सहायकारी भवति नेतरेषाम्॥८॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - या मंत्रात लुप्तोपमालंकार आहे. जो माणूस दुष्टांबरोबर धर्मपूर्वक युद्ध करतो, त्याचाच विजय होतो, इतरांचा नाही व परमेश्वरही धर्मपूर्वक युद्ध करणाऱ्या माणसांचा सहायक असतो, इतरांचा नाही. ॥ ८ ॥