Go To Mantra

सु॒रू॒प॒कृ॒त्नुमू॒तये॑ सु॒दुघा॑मिव गो॒दुहे॑। जु॒हू॒मसि॒ द्यवि॑द्यवि॥

English Transliteration

surūpakṛtnum ūtaye sudughām iva goduhe | juhūmasi dyavi-dyavi ||

Mantra Audio
Pad Path

सु॒रू॒प॒ऽकृ॒त्नुम्। ऊ॒तये॑। सु॒दुघा॑म्ऽइव। गो॒ऽदुहे॑। जु॒हू॒मसि॑। द्यवि॑ऽद्यवि॥

Rigveda » Mandal:1» Sukta:4» Mantra:1 | Ashtak:1» Adhyay:1» Varga:7» Mantra:1 | Mandal:1» Anuvak:2» Mantra:1


Reads times

SWAMI DAYANAND SARSWATI

अब चौथे सूक्त का आरम्भ करते हैं। ईश्वर ने इस सूक्त के पहिले मन्त्र में उक्त विद्या के पूर्ण करनेवाले साधन का प्रकाश किया है-

Word-Meaning: - जैसे दूध की इच्छा करनेवाला मनुष्य दूध दोहने के लिये सुलभ दुहानेवाली गौओं को दोहके अपनी कामनाओं को पूर्ण कर लेता है, वैसे हम लोग (द्यविद्यवि) सब दिन अपने निकट स्थित मनुष्यों को (ऊतये) विद्या की प्राप्ति के लिये (सुरूपकृत्नुम्) परमेश्वर जो कि अपने प्रकाश से सब पदार्थों को उत्तम रूपयुक्त करनेवाला है, उसकी (जुहूमसि) स्तुति करते हैं॥१॥
Connotation: - इस मन्त्र में उपमालङ्कार है। जैसे मनुष्य गाय के दूध को प्राप्त होके अपने प्रयोजन को सिद्ध करते हैं, वैसे ही विद्वान् धार्मिक पुरुष भी परमेश्वर की उपासना से श्रेष्ठ विद्या आदि गुणों को प्राप्त होकर अपने-अपने कार्य्यों को पूर्ण करते हैं॥१॥
Reads times

SWAMI DAYANAND SARSWATI

तत्र प्रथममन्त्रेणोक्तविद्याप्रपूर्त्यर्थमिदमुपदिश्यते।

Anvay:

गोदुहे दुग्धादिकमिच्छवे मनुष्याय दोहनसुलभां गामिव वयं द्यविद्यवि प्रतिदिनं सविधानां स्वेषामूतये विद्याप्राप्तये सुरूपकृत्नुमिन्द्रं परमेश्वरं जुहूमसि स्तुमः॥१॥

Word-Meaning: - (सुरूपकृत्नुम्) य इन्द्रः सूर्य्यः सर्वान्पदार्थान् स्वप्रकाशेन स्वरूपान् करोतीति तम्। कृहनिभ्यां क्त्नुः। (उणा०३.३०) अनेन क्त्नुप्रत्ययः। उपपदसमासः। इन्द्रो॑ दि॒व इन्द्र॑ ईशे पृथि॒व्याः। (ऋ०१०.८९.१०) नेन्द्रा॑दृ॒ते प॑वते॒ धाम॒ किं च॒न॥ (ऋ०९.६९.६, निरु०७.२) (निरु०७.२) अहमिन्द्रः परमेश्वरः सूर्य्यं पृथिवीं च ईशे रचितवानस्मीति तेनोपदिश्यते। तस्मादिन्द्राद्विना किञ्चिदपि धाम न पवते न पवित्रं भवति। (ऊतये) विद्याप्राप्तये। अवधातोः प्रयोगः। ऊतियूति०। (अष्टा०३.३.९७) अस्मिन्सूत्रे निपातितः। (सुदुघामिव) यथा कश्चिन्मनुष्यो बहुदुग्धदात्र्या गोः पयो दुग्ध्वा स्वाभीष्टं प्रपूरयति तथा। दुहः कप् घश्च। (अष्टा०३.२.७०) इति सुपूर्वाद् दुहधातोः कप्प्रत्ययो घादेशश्च। (गोदुहे) गोर्दोग्ध्रे दुग्धादिकमिच्छवे मनुष्याय। सत्सूद्विष०। (अष्टा०३.२.६१) इति सूत्रेण क्विप्प्रत्ययः। (जुहूमसि) स्तुमः। बहुलं छन्दसि। (अष्टा०२.४.७६) अनेन शपः स्थाने श्लुः। अभ्यस्तस्य च। (अष्टा०६.१.३३) अनेन सम्प्रसारणम्। सम्प्रसारणाच्च। (अष्टा०६.१.१०४) अनेन पूर्वरूपम्। हलः। (अष्टा०६.४.२) इति दीर्घः। इदन्तो मसि। (अष्टा०७.१.४६) अनेन मसेरिकारागमः। (द्यविद्यवि) दिने दिने। नित्यवीप्सयोः। (अष्टा०८.१.४) अनेन द्वित्वम्। द्यविद्यवीत्यहर्नामसु पठितम्। (निघं०१.९)॥१॥
Connotation: - अत्रोपमालङ्कारः। यथा मनुष्या गोर्दुग्धं प्राप्य स्वप्रयोजनानि साधयन्ति तथैव धार्मिका विद्वांसः परमेश्वरोपासनया श्रेष्ठविद्यादिगुणान् प्राप्य स्वकार्य्याणि प्रपूरयन्तीति॥१॥
Reads times

MATA SAVITA JOSHI

तिसऱ्या सूक्तात सांगितलेल्या विद्येमुळे धर्मात्मा पुरुषांना परमेश्वराचे ज्ञान सिद्ध करणे व आत्मा, शरीराचे स्थिर भाव, आरोग्याची प्राप्ती व दुष्टांवर विजय आणि पुरुषार्थाने चक्रवर्ती राज्य प्राप्त होणे इत्यादी अर्थ करून या चौथ्या सूक्ताच्या अर्थाची संगती समजली पाहिजे.

Word-Meaning: - N/A
Connotation: - या मंत्रात उपमालंकार आहे. जशी माणसे गायीचे दूध प्राप्त करून आपले प्रयोजन सिद्ध करतात तसेच विद्वान धार्मिक पुरुषही परमेश्वराच्या उपासनेने श्रेष्ठ विद्या इत्यादी गुणांना प्राप्त करून आपापल्या कार्यांना पूर्ण करतात. ॥ १ ॥