Go To Mantra

स्थि॒रा वः॑ सन्तु ने॒मयो॒ रथा॒ अश्वा॑स एषाम् । सुसं॑स्कृता अ॒भीश॑वः ॥

English Transliteration

sthirā vaḥ santu nemayo rathā aśvāsa eṣām | susaṁskṛtā abhīśavaḥ ||

Mantra Audio
Pad Path

स्थि॒राः । वः॒ । स॒न्तु॒ । ने॒मयः॑ । रथाः॑ । अश्वा॑सः । ए॒षा॒म् । सुसं॑स्कृताः । अ॒भीश॑वः॥

Rigveda » Mandal:1» Sukta:38» Mantra:12 | Ashtak:1» Adhyay:3» Varga:17» Mantra:2 | Mandal:1» Anuvak:8» Mantra:12


Reads times

SWAMI DAYANAND SARSWATI

फिर भी उक्त विषय का उपदेश अगले मंत्र में किया है।

Word-Meaning: - हे विद्वान् लोगो ! (वः) तुम्हारे (एषाम्) इन पवनों के सकाश से (सुसंस्कृताः) उत्तम शिल्प विद्या से संस्कार किए हुए (नेमयः) कलाचक्र युक्त (रथाः) विमान आदि रथ (अभीशवः) मार्गों को व्याप्त करनेवाले (अश्वासः) अग्नि आदि वा घोड़ों के सदृश (स्थिराः) दृढ़ बलयुक्त (सन्तु) होवें ॥१२॥
Connotation: - ईश्वर उपदेश करता है। हे मनुष्यो ! तुमको चाहिये कि अनेक प्रकार के कलाचक्र युक्त विमान आदि यानों को रच कर उनमें जल्दी चलनेवाले अग्नि जल के सम्प्रयोग वा पवनों के योग से सुख पूर्वक जाने-आने और शत्रुओं को जीतने आदि सब व्यवहारों को सिद्ध करो ॥१२॥
Reads times

SWAMI DAYANAND SARSWATI

(स्थिराः) दृढाः (वः) युष्माकम् (सन्तु) भवन्तु (नेमयः) कलाचक्राणि (रथाः) विमानादीनि यानानि (अश्वासः) अग्न्यादयस्तुरङ्गा वा। अत्र आञ्जसेरसुग् इत्यसुगागमः। (एषाम्) मरुतां साकाशात् (अभीशवः) अभितो श्नुवते व्याप्नुवन्ति मार्गान्यैस्तेरश्मयो हया वा। अत्राभिपूर्वादशूङ् व्याप्तावित्यस्माद्धातोः। कृवाया० उ० १।१। इत्युण् वर्णव्यत्ययेनाकारस्थान ईकारश्च ॥१२॥

Anvay:

पुनस्तदेवाह।

Word-Meaning: - हे विद्वांसो मनुष्या वो युष्माकमेषां मरुतां सकाशात्सुसंस्कृता नेमयो रथा अभिशवोऽश्वासश्च स्थिराः सन्तु ॥१२॥
Connotation: - ईश्वर उपदिशति। हे मनुष्या युष्माभिर्विविधकलाचक्राणि यानानि रचयित्वा तेष्वग्निजलादीनां शीघ्रं यातॄणां संप्रयोगेण वायूनां योगात्सुखेन सर्वतो गमनागमनानि शत्रुविजयादयः सर्वे व्यवहाराः संसाधनीया इति ॥१२॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - ईश्वर उपदेश करतो - हे माणसांनो ! तुम्ही अनेक प्रकारच्या कलाचक्रांनी युक्त विमान इत्यादी यानांना निर्माण करून त्यात अग्नी व जलाच्या संप्रयोगाने, वायूच्या योगाने सुखपूर्वक गमनागमन व शत्रूंवर विजय इत्यादी व्यवहारांना सिद्ध करा. ॥ १२ ॥