Go To Mantra

जना॑सो अ॒ग्निं द॑धिरे सहो॒वृधं॑ ह॒विष्म॑न्तो विधेम ते । स त्वं नो॑ अ॒द्य सु॒मना॑ इ॒हावि॒ता भवा॒ वाजे॑षु सन्त्य ॥

English Transliteration

janāso agniṁ dadhire sahovṛdhaṁ haviṣmanto vidhema te | sa tvaṁ no adya sumanā ihāvitā bhavā vājeṣu santya ||

Mantra Audio
Pad Path

जना॑सः । अ॒ग्निम् । द॒धि॒रे॒ । स॒हः॒वृध॑म् । ह॒विष्म॑न्तः । वि॒धे॒म॒ । ते॒ । सः । त्वम् । नः॒ । अ॒द्य । सु॒मनाः॑ । इ॒ह । अ॒वि॒ता । भव॑ । वाजे॑षु । स॒न्त्य॒॥

Rigveda » Mandal:1» Sukta:36» Mantra:2 | Ashtak:1» Adhyay:3» Varga:8» Mantra:2 | Mandal:1» Anuvak:8» Mantra:2


Reads times

SWAMI DAYANAND SARSWATI

फिर भी अगले मन्त्र में उक्त विषय का उपदेश किया है।

Word-Meaning: - हे (सन्त्य) सब वस्तु देनेहारे ईश्वर ! जैसे (हविष्मन्तः) उत्तम देने लेने योग्य वस्तुवाले (जनासः) विद्या में प्रसिद्ध हुए विद्वान् लोग जिस (ते) आपके आश्रय का (दधिरे) धारण करते हैं वैसे उन (सहोवृधम्) बल को बढ़ानेवाले (अग्निम्) सबके रक्षक आपको हम लोग (विधेम) सेवन करें (सः) सो (सुमनाः) उत्तम ज्ञानवाले (त्वम्) आप (अद्य) आज (नः) हम लोगों के (इह) इस संसार और (वाजेषु) युद्धो में (अविता) रक्षक और सब विद्याओं में प्रवेश करानेवाले (भव) हूजिये ॥२॥
Connotation: - मनुष्यों को एक अद्वितीय परमेश्वर की उपासना ही से संतुष्ट रहना चाहिये क्योंकि विद्वान् लोग परमेश्वर के स्थान में अन्य वस्तु को उपासना भाव से स्वीकार कभी नहीं करते इसी कारण उनका युद्ध वा इस संसार में कभी पराजय दीख नहीं पड़ता क्योंकि वे धार्मिक ही होते हैं और इसीसे ईश्वर की उपासना नहीं करनेवाले उनके जीतने को समर्थ नहीं होते, क्योंकि ईश्वर जिनकी रक्षा करनेवाला है उनका कैसे पराजय हो सकता है ॥२॥
Reads times

SWAMI DAYANAND SARSWATI

(जनासः) विद्यासु प्रादुर्भूता मनुष्याः (अग्निम्) सर्वाभिरक्षकमीश्वरम् (दधिरे) धरन्ति। अत्र लडर्थे लिट्। (सहोवृधम्) सहोबलं वर्धयतीति सहोवृत्तम् (हविष्मन्तः) प्रशस्तानि हवींषि दातुमादातुमर्हाणि वस्तूनि विद्यन्ते येषां ते। अत्र प्रशंसार्थे मतुप्। (विधेम) सेवेमहि (ते) तव। अत्र सायणाचार्य्येण ते त्वामित्युक्तं तन्न संभवति द्वितीयैकवचने त्वाऽऽदेशविधानात् (सः) ईश्वरः (त्वम्) सर्वदाप्रसन्नः (नः) अस्माकम् (अद्य) अस्मिन्नहनि (सुमनाः) शोभनं मनोज्ञानं यस्य सः (इह) अस्मिन् संसारे (अविता) रक्षको ज्ञापकः सर्वासु विद्यासु प्रवेशकः (भवा) अत्र द्वचोतस्तिङ् इति दीर्घः। (वाजेषु) युद्धेषु (संत्य) सन्तौ दाने साधुस्तत्संबुद्धौ। अत्र षणुदानइत्यस्माद्बाहुलकादौणादिकस्तिः प्रत्ययस्ततः साध्वर्थे यच्च ॥२॥

Anvay:

पुनः स एवार्थ उपदिश्यते।

Word-Meaning: - हे सन्त्येश्वर यथा हविष्मन्तो जनासो यस्य ते तवाश्रयं दधिरे तथा तं सहोवृधमग्निं त्वां वयं विधेम स सुमनास्त्वमद्य नोस्माकमिह वाजेषु चाविता भव ॥२॥
Connotation: - मनुष्यैरेकस्याद्वितीयपरमेश्वरस्योपासनेनैव संतोषितव्यं नहि विद्वांसः कदाचिद् ब्रह्मस्थानेऽन्यद्वस्तूपास्यत्वेन स्वीकुर्वन्ति। अत एव तेषां युद्धेष्विह कदाचित् पराजयो न दृश्यते। एवं नहि कदाचिदनीश्वरोपासकास्तान् विजेतुं शक्नुवन्ति येषामीश्वरो रक्षकोस्ति कुतस्तेषां पराभवः ॥२॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - माणसांनी एका अद्वितीय परमेश्वराच्या उपासनेनेच संतुष्ट राहिले पाहिजे. कारण विद्वान लोक परमेश्वराऐवजी दुसऱ्या वस्तूची उपासना करीत नाहीत. त्यामुळेच त्यांचा युद्धात व या संसारात कधी पराजय होत नाही. कारण ते धार्मिक असतात. म्हणून नास्तिक लोक त्यांना जिंकू शकत नाहीत. ईश्वर ज्यांचा रक्षक असतो त्यांचा पराजय कसा होऊ शकेल? ॥ २ ॥