Go To Mantra

नि त्वाम॑ग्ने॒ मनु॑र्दधे॒ ज्योति॒र्जना॑य॒ शश्व॑ते । दी॒देथ॒ कण्व॑ ऋ॒तजा॑त उक्षि॒तो यं न॑म॒स्यन्ति॑ कृ॒ष्टयः॑ ॥

English Transliteration

ni tvām agne manur dadhe jyotir janāya śaśvate | dīdetha kaṇva ṛtajāta ukṣito yaṁ namasyanti kṛṣṭayaḥ ||

Mantra Audio
Pad Path

नि । त्वाम् । अ॒ग्ने॒ । मनुः॑ । द॒धे॒ । ज्योतिः॑ । जना॑य । शश्व॑ते । दी॒देथ॑ । कण्वे॑ । ऋ॒तजा॑तः । उ॒क्षि॒तः । यम् । न॒म॒स्यन्ति॑ । कृ॒ष्टयः॑॥

Rigveda » Mandal:1» Sukta:36» Mantra:19 | Ashtak:1» Adhyay:3» Varga:11» Mantra:4 | Mandal:1» Anuvak:8» Mantra:19


Reads times

SWAMI DAYANAND SARSWATI

फिर उन राजपुरुषों के सहायक जगदीश्वर कैसा है, इस विषय का उपदेश अगले मंत्र में किया है।

Word-Meaning: - हे (अग्ने) परमात्मन् ! (यम्) जिस परमात्मा (त्वाम्) आपको (शश्वते) अनादि स्वरूप (जनाय) जीवों की रक्षा के लिये (कृष्टयः) सब विद्वान् मनुष्य (नमस्यन्ति) पूजा और हे विद्वान् लोगो ! जिसको आप (दीदेथ) प्रकाशित करते हैं उस (ज्योतिः) ज्ञान के प्रकाश करनेवाले परब्रह्म को (ऋतजातः) सत्याचरण से प्रसिद्ध (उक्षितः) आनन्दित (मनुः) विज्ञानयुक्त मैं (कण्वे) बुद्धिमान मनुष्य में (निदथे) स्थापित करता हूँ उसकी सब मनुष्य लोग उपासना करें ॥१९॥
Connotation: - सबके पूजने योग्य परमात्मा के कृपाकटाक्ष से प्रजा की रक्षा के लिये राज्य के अधिकारी सब मनुष्यों को योग्य है कि सत्यव्यवहार की प्रसिद्धि से धर्मात्माओं को आनन्द और दुष्टों को ताड़ना देवें ॥१९॥
Reads times

SWAMI DAYANAND SARSWATI

(नि) नितराम् (त्वाम्) सर्वसुखप्रदम्। अत्र स्वरव्यत्ययादुदात्तत्वम् सायणाचार्येणेदं भ्रमान्न बुद्धम् (अग्ने) तेजस्विन् (मनुः) विज्ञानन्यायेन सर्वस्याः प्रजायाः पालकः (दधे) स्वात्मनि धरे (ज्योतिः) स्वयं प्रकाशकत्वेन ज्ञानप्रकाशकम् (जनाय) जीवस्य रक्षणाय (शश्वते) स्वरूपेणानादिने (दीदेथ) प्रकाशयेथ शबभावः। (कण्वे) मेधाविनि जने (ऋतजातः) ऋतेन सत्याचरणेन जातः प्रसिद्धः (उक्षितः) आनन्दैः सिक्तः (यम्) परमात्मानम् (नमस्यन्ति) पूजयन्ति। नमसः पूजायाम्#। अ० ३।१।१९। (कृष्टयः) मनुष्याः। कृष्टय इतिमनुष्यनामसु पठितम्। निघं० २।३। ॥१९॥ #[नमोवरिवश्चित्रङः क्यच्। अ० ३।१।१९ इत्ययेन सूत्रेण नमसः पूजायामिति नियमात्पूजार्थे क्यच् प्रत्ययः। सं०]

Anvay:

पुनरेषां सहायकारी जगदीश्वरः कीदृश इत्युपदिश्यते।

Word-Meaning: - हे अग्ने जगदीश्वर यं परमात्मानं त्वां शश्वते जनाय कृष्टयो नमस्यन्ति हे विद्वांसो यूयं दीदेथ तज्ज्योतिस्स्वरूपं ब्रह्म ऋतजात उक्षितो मनुरहं कण्वे निदधे तमेव सर्वे मनुष्या उपासीरन् ॥१९॥
Connotation: - पूज्यस्य परमात्मनः कृपया प्रजारक्षणाय राज्याधिकारे नियोजितैः मनुष्यैः सर्वैः सत्यव्यवहारप्रसिद्ध्या धार्मिका आनन्दितव्या दुष्टाश्च ताड्या बुद्धिमत्सु मनुष्येषु विद्यानिधातव्याः ॥१९॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - सर्वांनी पूजा करण्यायोग्य परमेश्वराच्या कृपाकटाक्षाने प्रजेच्या रक्षणासाठी राज्याचे अधिकारी असलेल्या सर्व माणसांनी सत्य व्यवहार करून धर्मात्म्यांना आनंद देऊन दुष्टांचे निर्दालन करावे. ॥ १९ ॥