Go To Mantra

हिर॑ण्यहस्तो॒ असु॑रः सुनी॒थः सु॑मृळी॒कः स्ववाँ॑ यात्व॒र्वाङ् । अ॒प॒सेध॑न्र॒क्षसो॑ यातु॒धाना॒नस्था॑द्दे॒वः प्र॑तिदो॒षं गृ॑णा॒नः ॥

English Transliteration

hiraṇyahasto asuraḥ sunīthaḥ sumṛḻīkaḥ svavām̐ yātv arvāṅ | apasedhan rakṣaso yātudhānān asthād devaḥ pratidoṣaṁ gṛṇānaḥ ||

Mantra Audio
Pad Path

हिर॑ण्यहस्तः । असु॑रः । सु॒नी॒थः । सु॒मृ॒ळी॒कः । स्ववा॑न् । या॒तु॒ । अ॒र्वाङ् । अ॒प॒सेध॑न् । र॒क्षसः॑ । या॒तु॒धाना॑न् । अस्था॑त् । दे॒वः । प्र॑तिदो॒षम् । गृ॒णा॒नः॥

Rigveda » Mandal:1» Sukta:35» Mantra:10 | Ashtak:1» Adhyay:3» Varga:7» Mantra:4 | Mandal:1» Anuvak:7» Mantra:10


Reads times

SWAMI DAYANAND SARSWATI

अब अगले मंत्र में वायु के गुणों का उपदेश किया है।

Word-Meaning: - हे सभापते ! आप जैसे यह (हिरण्यहस्तः) जिसका चलना हाथ के समान है (असुरः) प्राणों की रक्षा करनेवाला रूप गुणरहित (सुनीथः) सुन्दर रीति से सबको प्राप्त होने (सुमृडीकः) उत्तम व्यवहारों से सुखयुक्त करने और (स्ववान्) उत्तम-२ स्पर्श आदि गुणवाला (अर्वाङ्) अपने नीचे ऊपर टेढे जानेवाले वेगों को प्राप्त होता हुआ वायु चारों ओर से चलता है तथा (प्रतिदोषम्) रात्रि-२ के प्रति (गृणानः) गुण कथन से स्तुति करने योग्य (देवः) सुखदायक वायु दुःखों को निवृत्त और सुखों को प्राप्त करके (अस्थात्) स्थित होता है वैसे (रक्षसः) दुष्ट कर्म करनेवाले (यातुधानान्) जिनमें पीड़ा आदि दुःख होते हैं उन डांकुओं को (अपसेधन्) निवारण करते हुए श्रेष्ठों को प्राप्त हूजिये ॥१०॥
Connotation: - इस मंत्र में वाचकलुप्तोपमालङ्कार है। हे सभापति जैसे यह वायु अपने आकर्षण और बल आदि गुणों से सब पदार्थों को व्यवस्था में रखता है और जैसे दिन में चोर प्रबल नहीं होसकते हैं वैसे आप भी हूजिये और तुमको जिस जगदीश्वर ने बहुतगुणयुक्त सुख प्राप्त करनेवाले वायु आदि पदार्थ रचे हैं उसीको सब धन्यवाद देने योग्य हैं ॥१०॥
Reads times

SWAMI DAYANAND SARSWATI

(हिरण्यहस्तः) हिरण्यानि सर्वतो गमनानि हस्ता इव यस्य सः। अत्र गत्यर्थाद्धर्य्य धातोरौणादिकः कन्यन् प्रत्ययः। (असुरः) असून् प्राणान् राति ददात्यविद्यमानरूपगुणो वा सोऽसुरो वायुः। आतोनुपसर्गेकः। अ० ३।२।३। इत्यसूपपदाद्राधातोः कः। (सुनीथः) शोभनं नीथो नयनं प्रापणं यस्य सः (सुमृडीकः) यः शोभनेन भृडयति सुखयति सः। मृडः कीकच् कङ्कणौ। उ० ४।२५।# इति कीकच्। (स्ववान्) स्वे प्रशस्ताः स्पर्शादयो गुणा विद्यन्ते यस्मिन् सः। अत्र प्रशंसार्थे मतुप्। (यातु) प्राप्नोति प्राप्नोतु वा (अर्वाङ्) अर्वतः स्विकीयानध ऊर्ध्वतिर्यग्गमनाख्यवेगानंचति प्राप्नोतीति। अत्र ऋत्विग्दधृक्०* इति क्विन्। क्विन्प्रत्यस्यकुः¤ इति कवर्गादेशः। (अपसेवन्) निवारन् सन् (रक्षसः) चोरादीन् दुष्टकर्मकर्तॄन्। रक्षो रक्षयितव्यमस्मात्। निरु० ४०¶।१८। (यातुधानान्) यातवो यातनाः पीड़ा धीयन्ते येषु तान् दस्यून् (अस्थात्) स्थितवानस्ति (देवः) सर्वव्यवहारसाधकः (प्रतिदोषम्) रात्रिं रात्रिं प्रति। अत्र रात्रेरुपलक्षणत्वाद्दिवसस्यापि ग्रहणमस्ति प्रतिसमयामित्यर्थः। दोषति रात्रिनामसु पठितम्। निघं० १।७। (गृणानः) स्वगुणैः स्तोतुमर्हः ॥१०॥ #[वै० यं० मुद्रित द्वितीयावृतौ ४।२४। एषा संख्या वर्त्तते। सं० ] *[अ० ३।२।५९।] ¤[अ० ८।२।६२।] ¶[नि० ४।१८।]

Anvay:

अथ वायुगुणा उपदिश्यते।

Word-Meaning: - हे सभेश भवान् यथाऽयं हिरण्यऽहस्तोऽसुरः सुनीथः सुमृडीकः स्वावानर्वाङ् वायुर्यातिसर्वतश्चलति। एवं प्रति दोषं गृणानो देवो वायुदुःखानि निवार्य सुखानि प्रापयित्वाऽस्थात् तथा यातुधानान् रक्षसोऽपसेधन् सर्वान् दुष्टान्निवारयन् श्रेष्ठान् यातु प्राप्नोतु ॥१०॥
Connotation: - अत्र वाचकलुप्तोपमालङ्कारः। हे सभापते यथायं वायुः स्वकीयाकर्षण बलादिगुणैः सर्वान् पदार्थान् व्यवस्थापयति यथा च दिवसे चोराः प्रबला भवितुं नार्हन्ति तथैव भवतापि भवितव्यम्। येन जगदीश्वरेण बहुगुणसुखप्रापका वाय्वादयः पदार्था रचितास्तस्मै सर्वे र्धन्यवादा देयाः ॥१०॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे सभापती! जसा हा वायू आपल्या आकर्षण, बल इत्यादी गुणांनी सर्व पदार्थांना नियमात ठेवतो व जसे चोर दिवसा प्रबळ होत नाहीत तसे तुम्हीही (नियमबद्ध) व्हा. ज्या जगदीश्वराने पुष्कळ गुण असलेल्या सुख देणाऱ्या वायू इत्यादी पदार्थांची निर्मिती केलेली आहे, त्यालाच धन्यवाद द्या. ॥ १० ॥