Go To Mantra

च॒क्रा॒णासः॑ परी॒णहं॑ पृथि॒व्या हिर॑ण्येन म॒णिना॒ शुम्भ॑मानाः । न हि॑न्वा॒नास॑स्तितिरु॒स्त इन्द्रं॒ परि॒ स्पशो॑ अदधा॒त्सूर्ये॑ण ॥

English Transliteration

cakrāṇāsaḥ parīṇaham pṛthivyā hiraṇyena maṇinā śumbhamānāḥ | na hinvānāsas titirus ta indram pari spaśo adadhāt sūryeṇa ||

Mantra Audio
Pad Path

च॒का॒णासः॑ । प॒रि॒नह॑म् । पृ॒थि॒व्याः । हिर॑ण्येन । म॒णिना॑ । शुम्भ॑मानाः । न । हि॒न्वा॒नासः॑ । ति॒ति॒रुः॒ । ते । इन्द्र॑म् । परि॑ । स्पशः॑ । अ॒द॒धा॒त् । सूर्ये॑ण॥

Rigveda » Mandal:1» Sukta:33» Mantra:8 | Ashtak:1» Adhyay:3» Varga:2» Mantra:3 | Mandal:1» Anuvak:7» Mantra:8


Reads times

SWAMI DAYANAND SARSWATI

फिर अगले मन्त्र में इन्द्र के कृत्य का उपदेश किया है।

Word-Meaning: - जैसे जिनको सूर्य्य (पर्य्यदधात्) सब ओर से धारण करता है (ते) वे मेघ के अवयव बादल सूर्य के प्रकाश को (स्पशः) बाधनेवाले (पृथिव्याः) पृथिवी को (परीणहम्) चौतर्फी घेरे हुए के समान (चक्राणासः) युद्ध करते हुए (हिरण्येन) प्रकाशरूप (मणिना) मणि से जैसे (सूर्य्येण) सूर्य्य के तेज से (शुम्भमानाः) शोभायमान (हिन्वानासः) सुखों को संपादन करते हुए (इन्द्रम्) सूर्यलोक को (न) नहीं (तितिरुः) उल्लंघन कर सकते हैं वैसे ही सेनाध्यक्ष अपने धार्मिक शूरवीर आदि को शत्रुजन जैसे जीतने को समर्थ न हों वैसा प्रयत्न सब लोग किया करें ॥८॥
Connotation: - इस मंत्र में वाचकलुप्तोपमालङ्कार है। जैसे परमेश्वर ने सूर्य के साथ प्रकाश आकर्षणादि कर्मों का निबन्धन किया है वैसे ही विद्या धर्म न्याय शूरवीरों की सेनादि सामग्री को प्राप्त हुए पुरुष के साथ इस पृथिवी के राज्य को नियुक्त किया है ॥८॥
Reads times

SWAMI DAYANAND SARSWATI

(चक्राणासः) भृशं युद्धं कुर्वाणाः (परीणहम्) परितस्सर्वतः प्रबन्धनं सुखाच्छादकत्वेन व्यापनं वा। णह बन्धन इत्यस्मात् क्विप् च इति क्विप् नहिवृति० #अनेनादेर्दीर्घः। (पृथिव्याः) भूमे राज्यस्य (हिरण्येन) न्यायप्रकाशेन सुवर्णादिधातुमयेन वा। (मणिना) आभूषणेन (शुम्भमानाः) शोभायुक्ताः (न) निषेधार्थे (हिन्वानासः) सुखं संपादयन्तः (तितिरुः) प्लवन्त उल्लंघयन्ति। अत्र लडर्थे लिट्। (ते) शत्रवो दुष्टा मनुष्याः (इन्द्रम्) सबलं सेनाध्यक्षम् (परि) सर्वतो भावे (स्पशः) ये स्पशन्ति ते। अत्र क्विप् प्र०। (अदधात्) दधाति। अत्र लडर्थे लङ्। (सूर्येण) सवितृमण्डलेनेव ॥८॥ #[अ० ६।३।११६।]

Anvay:

पुनरिन्द्रकृत्यमुपदिश्यते।

Word-Meaning: - यथा यान् सूर्य्यः पर्य्यदधात् परिदधाति ते वृत्रावयवा घनाः सूर्यस्य प्रकाशं स्पशो बाधमानाः पृथिव्याः परीणहं चक्राणासो हिरण्येन मणिनेव सूर्य्येण शुम्भमाना हिन्वानास इन्द्रं नतितिरुर्नप्लवन्ते नोल्लंघयंति तथा स्वसेनाध्यक्षादीञ् जनाँञ्छत्रवो बाधितुं समर्था यथा न स्युस्तथा सर्वैरनुष्ठेयम् ॥८॥
Connotation: - अत्र वाचकलुप्तोपमालङ्कारः। यथा परमात्मना सूर्येण सह प्रकाशाकर्षणादीनि कर्माणि निवद्धानि तथैव विद्याधर्मन्यायशूरवीरसेनादिसामग्रीप्राप्तेन पुरुषेण सह पृथिवीराज्यं नियोजितमिति ॥८॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसे परमेश्वराने सूर्याद्वारे प्रकाश, आकर्षण इत्यादी कर्मांचे व्यवस्थापन केलेले आहे, तसेच विद्या, धर्म, न्याय, शूरवीरांची सेना इत्यादी साहित्य प्राप्त झालेल्या पुरुषाला पृथ्वीचे राज्य दिलेले आहे. ॥ ८ ॥